Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons

View full book text
Previous | Next

Page 172
________________ विवृति-दीपिकालङ्गता । दीपिका १७७ तदा 'काल' पदवैयथ्यं स्यात् । यदि च द्रव्यविभाजकी भूतधर्मावच्छिन्नप्रतियोगिताकाष्टभेदपरं तदा घटस्वस्यापि तथात्वेन व्यापकत्वस्यापि गोत्वादौ प्रसिद्धिसम्भव इति चेदत्र के चित्प्रत्येकभेद एव तात्पर्य, 'काल'पदन्तु कालिकविशेषणतालाभायेत्याहुः । वस्तुतः — कालावृत्ति द्रव्यविभाजकधर्मावच्छिन्नप्रतियोगिताकाष्ट भेदवत्त्वं तदतिरिक्तत्वं, 'काल'पदं कालावृत्तित्वलाभायेति ध्येयम् । एवं 'धर्म' पदमपि येन सम्बन्धेन कालमात्रवृत्तित्वं तेन सम्बन्धेन हेतुता लाभाय । एवं ‘महाकालत्वं' परित्यज्यैतादृशहेत्वनुसरणं महाकालत्व- तद्यक्तित्वादिनानाधर्म संग्रहाय । १२ यत्तु 'महाकाल'पदशक्यतावच्छेदको निरुक्तकालमा त्रवृत्तिधर्म इति तदनुसरण - मिति तु न युक्तम् । " - ' चतुर्द्रव्यातिरिक्त' इति ज्यायः " - — इति जगदशिप्रन्यासङ्गतेरित्यस्मद्गुरुचरणाः । नन्वष्टद्रव्यातिरिक्तेत्यत्राव्याप्यवृत्तिधर्मत्वावच्छेदेन व्यापकत्वाभावः साधनीयः । तत्र व्यापकत्वं किं कालिकसम्बन्धेन प्रतियोगिव्यधिकरणनिरुक्तमहाकालत्व. समानाधिकरणाभावप्रतियोगित्वाऽभावरूपं ? किं वा प्रतियोगिवैयधिकरण्याघटित - निरुक्तस्व प्रतियोगिमत्ताबुद्धि विरोधिताघटक सम्बन्धेन निरुक्तमहाकालत्वसमानाधिकरणाभावप्रतियोगित्वाभावरूपं ? नाद्यः- — निरुक्तप्रतियोगित्वाभावरूपव्यापकत्वाऽप्रसिद्धेः साध्याप्रसिद्धिप्रसङ्गात्, नापि द्वितीयः - अव्याप्यवृत्तिधर्मे निरुक्त कालत्वसमानाधिकरणाभावप्रतियोगित्वाभावरूपव्यापकत्वाभावस्येष्टत्वेन सिद्धसाधनापत्तेः । न च व्यापकत्वसम्बन्धेन निरुक्तकालत्वाभावः साधनीयः, क्रियात्वादिरूपधर्मस्य तादृशव्यापकत्वरूपसम्बन्ध प्रसिद्धेः, महाकालत्वादेश्च व्यधिकरणतया तादृशः सम्बन्धः प्रसिद्ध इति न कोऽपि दोष इति वाच्यम् । निरुक्तव्यापकतासम्बन्धो यदि प्रतियोगिवैयधिकरण्यघटितस्तदा निरुक्तकाळत्वादिधर्मस्य व्यधिकरणतया प्रमेयत्वादावपि तदभावसत्त्वादव्याप्यवृत्तिपदवैयर्थ्यापत्तेः । यदि च प्रतियोगिवैयधिकरण्याघटितस्तदा निरुक्तयुक्त्या सिद्धसाधनापत्तेरिति चेत् — अत्र के चित्, – अव्याप्यवृत्तितावच्छेदकधर्म पक्षीकृत्य प्रतियोगिवैयधिकरण्य घटितव्यापकतावच्छेदकत्व, तदघटितव्यापकतावच्छेदकत्वैतदुभयसाधारणैकरूपेण संसर्गत्वमादाय निरुतकालत्वाभावः प्रवेशनीयः । तादृशकालमात्रवृत्तिधर्म

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286