Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
सिद्धान्त- लक्षण - जागदीशी ।
जगदीशी
इत्थञ्च यत्र समवायेन घटत्वविशिष्टस्य कालिकसम्बन्धेन साध्यता, तत्र महाकालान्यत्वविशिष्टघटत्वावच्छिन्नाभावस्य साध्यतावच्छेदकताघटकसम्बन्धेन प्रतियोगितावच्छेदकावच्छिन्नत्वमप्रसिद्धं -
—स्वरूप—समवायाभ्यामेव तत्र तथात्वात,
विवृतिः
लक्षणावकत्वादतिव्याप्तिरित्यर्थः । न च 'गुणवान्महाकालत्वा' दित्यत्र कालिकेन स्वप्रतियोगितावच्छेदकविशिष्टस्य समवायेनाधिकरणताया महाकाले सत्त्वात्प्रतियोगिव्यधिकरणाभावाप्रसिद्ध्याऽव्याप्तिसम्भवेऽतिव्याप्त्यभिधानमसङ्गतमिति वाच्यम् । विषयितया गगनविशिष्टज्ञानाभावस्यैव तत्र लक्षणघटकत्वसम्भवात् सम्बन्धसामान्येनैव गगनविशिष्टस्य समवायेनाधिकरणताया महाकाले विरहादिति भावः ।
इत्थञ्चेति । निरुक्तातिव्याप्तिवारणाय साध्यतावच्छेदकताघटकसम्बन्धेन प्रतियोगितावच्छेदक वैशिष्ट्यविवक्षणे चेत्यर्थः । श्रप्रसिद्धमिति । साध्यताव च्छेदकताघटकसंसर्गतावच्छेदकता पर्याप्त्यधिकरणसमवायत्वविशिष्टसमवायेन महाकालान्यत्ववैशिष्ट्य —— घटत्वयोरवच्छिन्नत्वमप्रसिद्ध मित्यर्थः । स्वरूप समवायाभ्यामिति । स्वरूपेण समवायेन चेत्यर्थः । यथाश्रुतार्थस्तु न सङ्गच्छते, तादृशोभयसम्बन्धेन stars प्रतियोगितावच्छेदकावच्छिन्नत्वाप्रसिद्धेः । - तथात्वादिति । स्वरूपेण महाकालान्यत्ववैशिष्ट्यावच्छिन्नत्वात् समवायेन च घटत्वावच्छिन्नत्वादित्यर्थः ।
ઢ
-
"
दीपिका
स्वरूप- समवायाभ्यामिति । अत्र 'स्वप्रतियोगिव्यधिकरण' पदेन स्वप्रतियागितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्वे
सति
साध्यतावच्छेदकताघटकसंसर्गतावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्ति यदधिकरणत्वं तदभावो विवक्षणीयः । प्रथमं वृत्तित्वं, - स्वनिरूपितनिरूपकतावच्छेदकतास्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन, द्वितीयं वृत्तित्वञ्च, - स्वनिरूपित्तनिरूपकतावच्छेदकताघटकसंसर्गतावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन ।
अन्यथा तद्धर्मावच्छिन्न प्रतियोगितैव तद्धर्मावच्छिन्नस्य सम्बन्ध' इति मते यत्र प्रतियोगितासम्बन्धेन वह्नेः साध्यत्वं वह्नित्वस्य च समवायेन साध्यतावच्छेदकत्वं, चह्निसामान्याभावत्वकालिकसम्बन्धावच्छिन्नवह्नित्वनिष्ठावच्छेदकता कसमवाय सम्बन्धा वच्छिन्नवद्दित्वनिष्ठावच्छेदकता कप्रतियोगिता का भावत्वान्यतरस्य हेतुता, तत्र सम्बन्ध
a

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286