________________
सिद्धान्त- लक्षण - जागदीशी ।
जगदीशी
इत्थञ्च यत्र समवायेन घटत्वविशिष्टस्य कालिकसम्बन्धेन साध्यता, तत्र महाकालान्यत्वविशिष्टघटत्वावच्छिन्नाभावस्य साध्यतावच्छेदकताघटकसम्बन्धेन प्रतियोगितावच्छेदकावच्छिन्नत्वमप्रसिद्धं -
—स्वरूप—समवायाभ्यामेव तत्र तथात्वात,
विवृतिः
लक्षणावकत्वादतिव्याप्तिरित्यर्थः । न च 'गुणवान्महाकालत्वा' दित्यत्र कालिकेन स्वप्रतियोगितावच्छेदकविशिष्टस्य समवायेनाधिकरणताया महाकाले सत्त्वात्प्रतियोगिव्यधिकरणाभावाप्रसिद्ध्याऽव्याप्तिसम्भवेऽतिव्याप्त्यभिधानमसङ्गतमिति वाच्यम् । विषयितया गगनविशिष्टज्ञानाभावस्यैव तत्र लक्षणघटकत्वसम्भवात् सम्बन्धसामान्येनैव गगनविशिष्टस्य समवायेनाधिकरणताया महाकाले विरहादिति भावः ।
इत्थञ्चेति । निरुक्तातिव्याप्तिवारणाय साध्यतावच्छेदकताघटकसम्बन्धेन प्रतियोगितावच्छेदक वैशिष्ट्यविवक्षणे चेत्यर्थः । श्रप्रसिद्धमिति । साध्यताव च्छेदकताघटकसंसर्गतावच्छेदकता पर्याप्त्यधिकरणसमवायत्वविशिष्टसमवायेन महाकालान्यत्ववैशिष्ट्य —— घटत्वयोरवच्छिन्नत्वमप्रसिद्ध मित्यर्थः । स्वरूप समवायाभ्यामिति । स्वरूपेण समवायेन चेत्यर्थः । यथाश्रुतार्थस्तु न सङ्गच्छते, तादृशोभयसम्बन्धेन stars प्रतियोगितावच्छेदकावच्छिन्नत्वाप्रसिद्धेः । - तथात्वादिति । स्वरूपेण महाकालान्यत्ववैशिष्ट्यावच्छिन्नत्वात् समवायेन च घटत्वावच्छिन्नत्वादित्यर्थः ।
ઢ
-
"
दीपिका
स्वरूप- समवायाभ्यामिति । अत्र 'स्वप्रतियोगिव्यधिकरण' पदेन स्वप्रतियागितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्वे
सति
साध्यतावच्छेदकताघटकसंसर्गतावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्ति यदधिकरणत्वं तदभावो विवक्षणीयः । प्रथमं वृत्तित्वं, - स्वनिरूपितनिरूपकतावच्छेदकतास्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन, द्वितीयं वृत्तित्वञ्च, - स्वनिरूपित्तनिरूपकतावच्छेदकताघटकसंसर्गतावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन ।
अन्यथा तद्धर्मावच्छिन्न प्रतियोगितैव तद्धर्मावच्छिन्नस्य सम्बन्ध' इति मते यत्र प्रतियोगितासम्बन्धेन वह्नेः साध्यत्वं वह्नित्वस्य च समवायेन साध्यतावच्छेदकत्वं, चह्निसामान्याभावत्वकालिकसम्बन्धावच्छिन्नवह्नित्वनिष्ठावच्छेदकता कसमवाय सम्बन्धा वच्छिन्नवद्दित्वनिष्ठावच्छेदकता कप्रतियोगिता का भावत्वान्यतरस्य हेतुता, तत्र सम्बन्ध
a