________________
विवृति-दीपिकालङ्कृता।
१८६
जागदीशी -विशिष्टनिरूपितसमवायस्यानभ्युपगमात्,-[अतः ] तादृशाभावमादाय न प्रसिद्धिसम्भव इति ध्येयम् । .
विरतिः एतेन, केवलस्वरूपेण, केवलसमवायेन च महाकालान्यत्ववैशिष्ट्य घटत्वो. भयावच्छिन्नत्वाऽप्रसिद्धिरित्यपि--समाहितम् ।
ननु महाकालान्यत्ववैशिष्ट्यं सामानाधिकरण्यघटितसामानाधिकरण्यसम्बन्धेन. घटत्वस्यैव विशेषणं, न तु घटस्य,
एवञ्च-साध्यतावच्छेदकताघटकीभूतशुद्धसमवायेनाऽपि महाकालान्यत्वविशिष्ट घटाभावप्रतियोगितावच्छेदकं यन्महाकालान्यत्वविशिष्टं घटत्वं,-तदवच्छिन्नत्वप्रसिद्ध स्तादृशाभावस्यैव प्रतियोगिव्यधिकरणत्वेन लक्षणघटकत्वसम्भवात्कुतो 'घटवान्महाकालत्वा'दित्यत्राव्याप्तिरित्यत आह-विशिष्टनिरूपितेति। महाकालान्याववैशिष्ट्यावच्छिन्नावच्छेदकतायां घटत्वनिष्ठायां शुद्धसमवायावच्छिन्नत्वस्यानभ्युपगमात्
-अपि तु तादृशविशिष्टघटत्वप्रतियोगिकसमवायावच्छिन्नत्वस्यैव तत्र स्वीकरणीयत्वादिति भावः ।
--"साध्य साधनभेदेन व्याप्तभिन्नतया, यत्र वैशिष्ट्यावच्छिन्नंसाध्यं, तत्र प्रतियोगितावच्छेदकावच्छिन्नानधिकरणहेत्वधिकरणवृत्त्यभावघटिता व्याप्तिर्वाच्या, अन्यथा 'विशिष्टसत्तावान् जाते'रित्यत्रातिव्याप्तिः स्यात्, विशिष्टसत्ताऽभावीय. प्रतियोगित्वाश्रयसत्तानधिकरणत्वस्य हेत्वाधिकरणे गुणादावसत्वेन विशिष्टसत्ताऽभावस्य लक्षणाघटकत्वात् ,। न चैवं भूतत्व-मूतत्वोभयवान्मूतत्वा'दित्यत्रातिव्याप्तिः, भूतत्व मूतत्वोभयस्य भूतत्वविशिष्टमूर्त्तत्वस्वरूपतया तत्रापि वैशिष्ट्यावच्छिन्नस्य साध्यत्वात् , यत्र तु वैशिष्टयानवच्छिन्नं साध्यं तत्र-प्रतियोगित्वाश्रयानधिकरणहेत्वधिकरणवृत्त्यभावघटितैव व्याप्तिर्वाच्या, अव्याप्त्यादिदोषविरहेण लाघवात्,--
दीपिका द्वयस्य यदधिकरणतानिरूपकतावच्छेदकत्वं तदधिकरणत्वस्य व्यभिचारनिरूपकाधि करणे सत्वादतिव्याप्तिः स्यादिति ध्येयम् ।
केचित्त,-"ध्वंसवान् वहेरित्यत्रातिव्याप्तिवारणायाधिकरणतायां द्वितीयवृत्तित्व निवेशः, अन्यथा समवाय कालीनकालिक-सम्बन्धेन ध्वंसाधिकरणताया अपि तादृशवादेत्वधिकरणत्वे सत्त्वेन साध्याभावस्य लक्षणाघटकत्वं स्यात् , साक्षात्परम्परासाधारणावच्छेदकत्वस्वीकारेण निरुक्तध्वंसाधिकरणतायाः समवायावच्छिन्नत्वादिति" प्राहुः।