Book Title: Siddhant Lakshan
Author(s): Ganeshopadhyay, Guru Prasad Shastri
Publisher: Mster Khelari Lal & Sons
View full book text
________________
विवृति-दीपिकालङ्कता।
१७६ दीधितिः -विशेषणताविशेषण
जागदीशी स्वरूपसम्बन्धेन हेतुतालाभाय,–'धर्म'-पदम्,
-अन्यथा कालिकादिसम्बन्धेन महाकालत्वाद्यधिकरणघटादौ प्रतियोगि-व्यधिकरणातीत-तत्तद्वयक्तित्वावच्छिन्नाऽभावप्रसिद्ध्या नाव्याप्तिरिति ध्येयम् ।
तादृशधर्मस्य महाकालत्वादेः समवायादिना व्यापकत्वं संयोगाद्यव्याप्यवृत्तेः सुघटमित्यत उक्त, विशेषणतेति। कालिकविशेषणतेत्यर्थः ।
विवृतिः _ 'धर्म'पदप्रयोजनमाह-स्वरूपसम्बन्धेनेति । अन्यथेति । स्वरूपसम्बन्धेन निरुक्तधर्मस्य-महाकालत्वस्य-हेतुत्वानभ्युपगम इत्यर्थः । तत्तव्यक्तित्वावच्छिन्नेति । विषयित्व-विषयत्वान्यसम्बन्धेन विभिनकालीनयोराधाराधेयभाषानभ्युपगमादिति भावः ।
हेतुघटकप्रत्येकपदानां व्यावृत्तिमुक्त्वा,-साध्यघटकप्रत्येकपदानां व्यावृत्ति प्रद. शयितुं,-प्रथमं प्रथमोपस्थित विशेषणताविशेष'पदव्यावृत्तिमाह
ताडशधर्मस्येति। पृथिव्यादिचतुव्यातिरिक्तद्रव्यात्मककालमात्रवृत्तिधर्मस्ये. त्यर्थः । समवायादिनेति । आदिपदात्स्वरूपादिपरिग्रहः। 'संयोगाद्यव्याप्यवृत्ते'रित्यत्राप्यादिपदं संयोगाभावसङ्गाहकम् , एवञ्च समवायेन संयोगसाध्यकमहाकालत्वहेतौ, स्वरूपेण वा संयोगाभावसाध्यकमहाकालत्वहेतौ, महाकालत्वसमानाधिकरणसमवायादिना प्रतियोगिव्यधिकरणघटायभावीयप्रतियोगितानवच्छेदकत्वस्य संयोगत्वादौ सत्त्वादव्याप्यवृत्तिसंयोगादेमहाकालत्वव्यापकत्वं सुघटं स्यादित्याशयेनाह-उक्तमिति ।
कालिकविशेषणतेति । तथा च कालिकेन संयोगादेः साध्यत्वे, तेन सम्बन्धेन प्रतियोगिव्यधिकरणाभावाप्रसिद्ध्या भवत्यव्याप्तिरिति भावः ।
दीपिका
इत्थञ्च,-स्वनिष्ठनिरूपकताकाऽधिकरणतावन्निरूपितस्वप्रतियोगिमत्त्वबुद्धिविरो. धिताघटकसम्बन्धावच्छिन्नवृत्तितावदभावप्रतियोगितावच्छेदकतासम्बन्धेन 'स्ववान्ने'स्याकारकभेदस्य,
स्वनिष्ठनिरूपकताकाऽधिकरणतावन्निरूपितस्वप्रतियोगितावच्छेदकावच्छिन्नाऽ

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286