________________
विवृति-दीपिकालङ्कता।
१७६ दीधितिः -विशेषणताविशेषण
जागदीशी स्वरूपसम्बन्धेन हेतुतालाभाय,–'धर्म'-पदम्,
-अन्यथा कालिकादिसम्बन्धेन महाकालत्वाद्यधिकरणघटादौ प्रतियोगि-व्यधिकरणातीत-तत्तद्वयक्तित्वावच्छिन्नाऽभावप्रसिद्ध्या नाव्याप्तिरिति ध्येयम् ।
तादृशधर्मस्य महाकालत्वादेः समवायादिना व्यापकत्वं संयोगाद्यव्याप्यवृत्तेः सुघटमित्यत उक्त, विशेषणतेति। कालिकविशेषणतेत्यर्थः ।
विवृतिः _ 'धर्म'पदप्रयोजनमाह-स्वरूपसम्बन्धेनेति । अन्यथेति । स्वरूपसम्बन्धेन निरुक्तधर्मस्य-महाकालत्वस्य-हेतुत्वानभ्युपगम इत्यर्थः । तत्तव्यक्तित्वावच्छिन्नेति । विषयित्व-विषयत्वान्यसम्बन्धेन विभिनकालीनयोराधाराधेयभाषानभ्युपगमादिति भावः ।
हेतुघटकप्रत्येकपदानां व्यावृत्तिमुक्त्वा,-साध्यघटकप्रत्येकपदानां व्यावृत्ति प्रद. शयितुं,-प्रथमं प्रथमोपस्थित विशेषणताविशेष'पदव्यावृत्तिमाह
ताडशधर्मस्येति। पृथिव्यादिचतुव्यातिरिक्तद्रव्यात्मककालमात्रवृत्तिधर्मस्ये. त्यर्थः । समवायादिनेति । आदिपदात्स्वरूपादिपरिग्रहः। 'संयोगाद्यव्याप्यवृत्ते'रित्यत्राप्यादिपदं संयोगाभावसङ्गाहकम् , एवञ्च समवायेन संयोगसाध्यकमहाकालत्वहेतौ, स्वरूपेण वा संयोगाभावसाध्यकमहाकालत्वहेतौ, महाकालत्वसमानाधिकरणसमवायादिना प्रतियोगिव्यधिकरणघटायभावीयप्रतियोगितानवच्छेदकत्वस्य संयोगत्वादौ सत्त्वादव्याप्यवृत्तिसंयोगादेमहाकालत्वव्यापकत्वं सुघटं स्यादित्याशयेनाह-उक्तमिति ।
कालिकविशेषणतेति । तथा च कालिकेन संयोगादेः साध्यत्वे, तेन सम्बन्धेन प्रतियोगिव्यधिकरणाभावाप्रसिद्ध्या भवत्यव्याप्तिरिति भावः ।
दीपिका
इत्थञ्च,-स्वनिष्ठनिरूपकताकाऽधिकरणतावन्निरूपितस्वप्रतियोगिमत्त्वबुद्धिविरो. धिताघटकसम्बन्धावच्छिन्नवृत्तितावदभावप्रतियोगितावच्छेदकतासम्बन्धेन 'स्ववान्ने'स्याकारकभेदस्य,
स्वनिष्ठनिरूपकताकाऽधिकरणतावन्निरूपितस्वप्रतियोगितावच्छेदकावच्छिन्नाऽ