________________
१८०
सिद्धान्त-लक्षण-जागदोशी।
-
-
-
दीधितिः -अव्याप्यत्ति किमपि
जागदीशी व्याप्यवृत्ति प्रमेयत्वादेः प्रतियोगिवैयधिकरण्याघटितमेव कालिकसम्बन्धावच्छिन्नव्यापकत्वं सम्भवत्यत उक्तम् ,-अव्याप्यवृत्तीति । वाहशसाध्यं,-घटादिकं, द्रव्यत्वादिकश्च, तद्वतोऽपि-कालस्य,-तदनधिकरणदेशावच्छेदेन कालिकसम्बन्धावच्छिन्नतदभाववत्त्वात्;
विशतिः 'अव्याप्यवृत्ति'पदव्यावृत्तिमाह-व्याप्यवृत्तीति । प्रतियोगिवैयधिकरण्याघटितं = हेतुसमानाधिकरणाभावीयसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिता घटितं, कालिकसम्बन्धावच्छिन्नव्यापकत्व = कालिकसम्बन्धावच्छिमप्रतियोगितानवच्छेदकसाध्यतावच्छेदकधर्मवत्त्वरूपं, सम्भवतीति । न च कालिकेन प्रमेयस्वसाध्यकमहाकालत्वहेतौ,-गगनादेः कालिकेन रत्तिमत्त्वमते,-महाकालत्वसमानाधिकरणकालिकसम्बन्धावच्छिन्नप्रतियोगिताकाभावाप्रसिद्ध्या प्रतियोगिवैयधिकरण्याघटितमपि 'व्यापकत्वं' कालिकेन प्रमेयत्वादौ दुर्घटमिति वाच्यम् ।
व्याप्यवृत्तिसाध्यकस्थलीयलक्षणे- 'साध्यतावच्छेदकसम्बन्धावच्छिन्न प्रतियोगिता'पदेन साध्यतावच्छेदकसंसर्गातिरिक्तसम्बन्धावच्छिन्नत्व,-साध्यताच्चछेदक. व्यापकनिष्ठत्वोभयाभाववत्प्रतियोगिताया एव विवक्षिततया,-समवायेन घटाभावमादायैव मेयत्वादौ महाकालत्वव्यापकत्वस्य सम्पादनीत्वादिति ध्येयम् ।
अत उक्तमिति । तथा च प्रमेयत्वस्य केनापि प्रकारेणाव्याप्यत्तित्वाऽसम्भवा'दव्याप्यवृत्ति'पदेन तस्य धत्तुंमशक्यत्वादिति भावः ।
ननु तर्हि कालिकेनाव्याप्यटत्तेः कस्य पदार्थस्य साध्यत्वमभिमतमित्याकाङ्क्षायामाह-साध्यमिति । घटादिकमिति । 'आदिना'पटादेः परिग्रहः, निरुक्तः साध्यस्याऽव्याप्यत्तित्वमुपपादयति-तद्वतोऽपीति । घटादिमतो, द्रव्यत्वादिमतश्चेत्यर्थः।
कालस्य = खण्डकालस्य, तदनधिकरणदेशावच्छेदेन = घटाद्यनधिकरणदेशा. वच्छेदेन, द्रव्यत्वाचनधिकरणदेशावच्छेदेन च, तदभाववत्वात् = घटायभावस्य,
दीपिका धिकरणत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्त्वसम्बन्धावच्छिन्नत्तितावदभावप्रतियोगितावच्छेदकत्वसम्बन्धेन 'स्ववान्ने'त्याकारकभेदस्य च,
-संग्रहान्नाऽसिद्धिर्न वा व्याप्यवृत्तिदलवैयर्थ्य"-मित्याहुः ।