________________
विवृति-दीपिकालङ्कृता ।
दीधितिः
— व्यापकं न स्यात्,
स्वावच्छेदकसम्बन्धेन प्रतियोगिनोऽसम्बन्धिनि
जगदीशी
R
नवम्विधो वाच्यत्वादिः, तदनधिकरणदेशाप्रसिद्ध्या तदवच्छेदेन कालिकसम्बन्धावच्छिन्नवाच्यत्वाभावस्य दैशिकविशेषणतया कालेऽसम्भवादिति भावः । न स्यादिति । तथा च 'कालो घटवान्महाकाल'वा' दित्यादौ व्याप्तिलक्षणाऽव्याप्तिरिति भावः ॥ प्रथमविवक्षानुसारेण दोषं सङ्गमयति,
विवृतिः
स्वावच्छेदकेति ।
द्रव्यत्वाद्यभावस्य च सत्त्वात्, तथा च स्वाधिकरणवृत्त्यभावप्रतियोगितया घटादिकं द्रव्यत्वादिकञ्चाव्याप्यत्येवेति भावः ।
ननु निरुक्तरीत्या प्रमेयत्व वाच्यत्वादिकमप्यव्याप्यवृत्ति स्यादित्यत आहनह्येवमिति । तदधिकरण देशा प्रसिद्ध्यति । वाच्यत्वादेः केवलान्वयिस्वादितिभावः । कालेऽसम्भवादिति । न च कालिकसम्बन्धेन वाच्यत्वानधिकरणगगनाद्यवच्छेदेन काले कालिकसम्बन्धावच्छिन्नवाच्यत्वाभावः सम्भवतीति वाच्यम् । तदनधिकरणत्वघटकाधिकरणताया अव्याप्यवृत्तिताघटकसंसर्गातिरिक्त सम्बन्धसामान्येन विवक्षितत्वात्, अन्यथा निरुक्तरीत्या सर्वस्यैवाव्याप्यवृत्तितया साध्यघटक'मव्याप्यवृत्ति' पदं निरर्थकं स्यादिति ध्येयम् ।
'नन्वि’त्यादिग्रन्थस्य तात्पर्यमाह - तथा चेति । प्रथम विवक्षानुसारेणेति । प्रतियोगितावच्छेदकसम्बन्धेन स्वप्रतियोगितावच्छेदकावच्छिन्ना सम्बन्धि
हेतु सम्बन्धित्यभावीयसाध्यतावच्छेदकसम्बन्धावच्छिन्न प्रतियोगिताघटितलक्षणाऽनुसारेणेत्यर्थः । दोषम् = अव्यापकत्वं ।
सङ्गमयतीति । तथा च समवायेन पटत्वावच्छिन्ना संबन्धि महाकालवृत्तिसम
दीपिका
वस्तुतोऽष्टद्रव्यातिरिक्तद्रव्यात्मककालमात्रवृत्तिधर्मत्वावच्छेदेनाव्याप्यवृत्तितावच्छे• दकवटत्वाद्यवच्छिन्नविधेयता कानुमितित्वावच्छिन्न जन्यतानिरूपितजनकतानतिरिक्तवृत्तिधर्माभावस्यैव साधनीयत्वान्नोक्तदोषः, तादृशजन कतानतिरिक्त वृत्तिधर्मप्रसिद्धिश्च क्रियात्वादावेव, हेतुस्तु कालिकसम्बन्धावच्छिन्न प्रतियोगिता विशिष्टान्यत्वरूपः, प्रतियोगितावैशिष्ट्यञ्चः - स्वावच्छेदकसम्बन्धावच्छिन्न प्रतियोगितावच्छेदकावच्छिन्नाधिकरणतावद्भिन्नवृत्तित्वसम्बन्धेनेत्यस्मद्गुरुचरणाः ।