________________
सिद्धान्त- लक्षण - जागदीशी ।
दीधितिः
काले वर्तमानस्याभावस्य प्रतियोगितायां, – तत्सम्बन्धावच्छिन्नत्वस्य तेन सम्बन्धेन यत्प्रतियोगिसम्बन्धि तदन्यत्वस्य च - --कालेऽसम्भवात् ।
१८२
जगदीशी
प्रतियोगितावच्छेदकसम्बन्धेनेत्यर्थः । काले = महाकाले, तत्सम्बन्धावच्छिन्नत्वस्य = साध्यतावच्छेद की भूतकालिकसम्बन्धावच्छिन्नत्वस्य, 'असम्भवादिति परेणान्वयः ।
द्वितीयविवक्षानुसारेणाह, - तेन सम्बन्धेनेति । - साध्यतावच्छेदकी भूतकालिकसम्बन्धेनेत्यर्थः ।
ननु
विवृतिः
वायावच्छिन्नघटाभावस्य प्रसिद्धत्त्वेऽपि तदीयप्रतियोगितार्या साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वाप्रसिद्ध्या प्रथमकल्पोक्तरीत्या घटादेर्न महाकालत्वव्यापकत्वमिति भावः ।
द्वितीयविवक्षानुसारेणेति । साध्यतावच्छेदकसम्बन्धावच्छिन्नस्वप्रतियोगितावच्छेदकावच्छिन्ना सम्बन्धि हेतु सम्बन्धि वृत्त्यभावनिरूपित प्रतियोगितावच्छेदक - सम्बन्धावच्छिन्नप्रतियोगिताघटितलक्षणानुसारेणेत्यर्थः । समवायादिना पटाद्य
भावस्य प्रसिद्धावपि - कालिकेन तदीयप्रतियोगितावच्छेदकपटत्वावच्छिन्नाऽसम्ब न्धित्वस्य महाकालेऽसत्त्वात्साध्यतावच्छेदकसम्बन्धेन स्वप्रतियोगितावच्छेदकावच्छिन्नासम्बन्धित्वघटितं निरुक्तव्यापकत्वमप्रसिद्धमित्याशयः ।
'प्रतियोगिव्यधिकरणाभाव' प्रसिडिमाशङ्कते - नन्विति ।
दीपिका
महाकालान्यत्व
केचित्तु --अव्याप्यवृत्तितावच्छेदकधर्मत्वावच्छेदेन महाकालानुयोगिकानुमितीय कालिकसम्बन्धावच्छिन्न विधेयतावच्छेदकत्वाभावः साधनीयः । हेतुश्च महाकालत्वलिङ्गकप्रमीयानुमितिजनकतावच्छेदकीभूतपक्ष-विषयतानिरूपितहेतु - विषयतानिरूपितवृत्तित्व-विषयतानिरूपिताधिकरणत्व- विषयतानिरूपितावच्छिन्नत्व-विषयतानिरूपित प्रतियोगित्व-विषयतानिरूपितावच्छेदकत्व विषयतानिरूपिताभाव-विषयतानिरूपितविषयत्वाभाव इत्याहुः ।