________________
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः -द्रव्यात्मककालमात्रवृत्तिधम्मस्य,
जागदीशी कर्मात्मकखण्डकालस्यापि भिन्नकालीनतत्तद्वयक्तित्वावच्छिन्नाभावप्रतियोग्यनधिकरणत्वप्रसिद्ध्या तन्मात्रवृत्तिस्पन्दत्वादिहेतौ नाव्याप्तिरतश्वरम-'द्रव्य'-पदम् । तथाविधकालत्वादावप्युक्तदिशा नाव्याप्तिरतो-'मात्र'-पदम् ।
वितिः 'द्रव्यात्मके त्यस्य व्याटत्तिमाह-कर्मात्मकेति । स्पन्दत्वादिहेताविति । कालिकेन गोस्वत्वसाध्यकस्पन्दत्वहेतावित्यर्थः ।
नाव्याप्तिरिति । 'द्रव्यात्मके'त्यनुक्तौ,-'पृथिव्यादिचतुर्द्रव्यातिरिक्त पदेन स्पन्दमादाय, तन्मात्रवृत्तिस्पन्दत्वस्वरूपहेतोरधिकरणे स्पन्दे-कालिकसम्बन्धेन तदसमानकालीनव्यत्यभावस्य प्रतियोगिव्यधिकरणतया लक्षणघटकत्वसम्भवानाऽव्याप्तिरित्यर्थः । चरम-द्रव्यपदमिति। स्पन्दस्य द्रव्यानात्मकतया,-तन्मात्र. वृत्तिधर्मस्य स्पन्दत्वस्य, हेतुत्वमेव न सम्भवतीति भावः । ___ 'मात्र'पदप्रयोजनमाह-तथाविधकालत्वादाविति । पृथिव्यादिचतु. व्यातिरिक्तद्रव्यात्मक-महाकालत्ति-कालत्वादावित्यर्थः। प्रादिपदात्कालव्यक्तित्व परिग्रहः। उक्तदिशेति । पूर्वोक्कभिन्न कालीने'त्यादिरीत्येत्यर्थः। नाव्याप्तिरिति । तादृशकालत्वाधिकरणे घटादौ, घटाद्यसमानकालीनतत्तद्वयक्त्यभावस्य कालिकेन प्रतियोगिव्यधिकरणत्वसम्भवान्नाव्याप्तिरित्यर्थः । मात्रपदमिति । काल. त्वस्य, तथाविध-द्रव्येतर-घटादिवृत्तित्वेन, तथाविधद्रव्यमानावृत्तित्वात्तस्य हेतु. त्वमेव न सम्भवतीत्याशयः।
दीपिका संसर्गतावच्छेदकरूपञ्च - स्वनिष्ठनिरूपकत्वनिष्ठावच्छेदकतानिरूपिताऽधिकरणत्वनिष्ठावच्छेदकतानिरूपिताऽधिकरण-निष्ठावच्छेदकतानिरूपितनिरूपितत्व निष्ठाऽवच्छेदक. ताभिन्ना सती,-स्वप्रतियोगिमत्त्वबुद्धिविरोधिताघटकसम्बन्धावच्छिन्नत्व निष्ठावच्छेद. कताभिन्ना सती,-स्वप्रतियोगितावच्छेदकावाच्छन्नाऽधिकरणत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्त्वसम्बन्धावच्छिन्नत्वनिष्ठावच्छेदकताभिन्ना सती,-वृत्तिता. त्वनिष्ठावच्छेदकताभिन्ना याऽवच्छेदकता तदनिरूपिता वृत्तितानिष्ठावच्छेदकता,-तन्निरूपिताऽभावनिष्ठावच्छेदकतानिरूपितप्रतियोगितानिष्ठावच्छेदकतानिरूपितावच्छेदकतात्व-निष्ठावच्छेदकताकसंसर्गताकस्वनिष्ठप्रतियोगिताकावच्छेदकताकभेदवत्त्वम् ।