________________
विवृति-दीपिकालङ्कता।
१६७
जागदीशी नवच्छेदक'मित्याकारकव्याप्तिधियोऽनुमितिहेतुत्वाचत्र चर्मिवावच्छेदकविधयैव गोत्वत्वग्रहस्यापेक्षितत्वात्तदप्रहे गोविधेयकानुमितिरप्यनुपपन्नेत्यत
आह,-ॐादीतिक [शि. १६६. पृ.] ।-आदिना पक्षधर्मतापरिग्रहः, तथा च गवतरावृत्तिवरूपव्याप्तेः सास्नाव्यापकता[वच्छेदकता]प्रहे धर्मितावच्छेदकतयोपस्थितिध्रौव्येऽपि तद्विशिष्टस्य यत्र न पक्षधर्मताधी. स्तत्रैव-'अयं गौरित्यनुमितेगों विधेयकत्वमावश्यकमिति, तदनुरोधेनैव तादात्म्येन व्यापकत्वं वाच्यमित्याशयः ।
वितिः च्छेदकम्, इत्याकारकधियः = गोत्वधर्मिताकप्रतियोगिव्यधिकरणहेतुमनिष्ठाभावप्रतियोगितानवच्छेदकत्वप्रकारकज्ञानस्य, अनुमितिहेतुत्वादिति । व्यापकता. वच्छेदकत्वज्ञानस्यानुमितिहेतुत्वमतेनेदम् । अन्यथा तु 'इत्याकारकधिय' इत्यस्य तादृशप्रतियोगितानवच्छेदकगोत्वावच्छिन्नसम्बन्धिस्वरूपसामानाधिकरण्यज्ञानस्येत्येव व्याख्यानं समुचितमिति ध्येयम् । . अपेक्षितत्वादिति । तथा च तादृशगोत्वधर्मितात्मकावच्छेद्यबुद्धाववच्छेदकज्ञानस्य हेतुत्वात् ,-गोवत्वरूपधर्मितावच्छेदकज्ञानं विना तादृशगोत्वधर्मिताकज्ञानानुदयेन,-कारणाभावाद्गोत्वत्वाग्रहकाले गोसाध्यकानुमितिरपि न सम्भवतीति भावः । तदग्रहे = गोत्वत्वाग्रहे, पक्षधर्मतापरिग्रह इति । गोत्ववप्रकारकपक्षधर्मत्वाग्रहदशायामित्यर्थो वाच्य-इति भावः । गवतरावृत्तिस्वरूपव्याप्तः = गोत्वत्वात्मिकायाः । सास्त्राव्यापकतावच्छेदकत्वग्रहे = 'गोत्वं हेतुमन्निष्ठाभावप्रतियोगितानवच्छेदक'मित्याकारकग्रहे, तद्विशिष्टस्य = गोत्वत्वविशिष्टस्य, यत्र = यस्मिन्धर्मिणि, तत्रैव = तस्मिन्धर्मिण्येव ।
गोविधेयकत्वमिति । अयं भावः-'गोत्वं सानादिमनिष्ठाभावप्रतियोगितानवच्छेदक'मित्याकारकज्ञाने गोत्वत्वस्य गवेतरावृत्तित्वरूपस्य गोत्वनिरूपित. व्याप्तिस्वरूपस्य ज्ञानस्यापेक्षितत्वेऽपि,-तादृशगोत्वत्वज्ञानं न गोत्वविधेयकानुमितौ कारणं, व्याप्तिविशिष्टस्य पक्षधर्मताज्ञानस्यैवानुमितिहेतुत्वात्, एवञ्च यदा तादृश. गोत्वत्वरूपव्याप्तिविशिष्टस्य गोत्वस्य पक्षे ज्ञानं न भवति, तदा 'इयं गौः' इत्यनुमितिर्गोत्वसाध्यिका न भवितुमर्हति, तदनुमितिकारणस्याभावादिति तदानीमुत्पन्नाया इयङ्गौरित्यनुमितेर्गोसाध्यकत्वमेवावश्यमङ्गीकर्तव्यमिति ।
इदमत्रालोचनीयं,-'गोत्वं हेतमन्निष्ठाभावप्रतियोगितानवच्छेदक'मित्याका