________________
सिद्धान्त - लक्षण - जागदीशी ।
जगदीशी
यत्त - " शुद्ध गोत्वावच्छिन्नविधेयकानुमितिं प्रति निरवच्छिन्नगोत्वनिष्ठविशेष्यताकमेव प्रतियोगितानवच्छेदकत्वज्ञानं हेतुरतो गोत्वत्वाग्रहेऽपि गोवे सास्नादिव्यापकतावच्छेदकत्वग्रहसम्भवात् गोसाध्य कानुमितेर्नानुपपत्तिः, अभावलौकिकप्रत्यक्ष एवाधिकरणतावच्छेदकरूपेण तदुपस्थितेहेतुत्वादिति” मतं, —--
तत्तुच्छं, व्यभिचारज्ञानाप्रतिबध्यतया तादृशव्यापकताग्रहस्यानुविवृतिः
रकज्ञाने धर्मितावच्छेदकविधया गोत्वस्वज्ञानस्यापेक्षितस्वेऽपि हेतुमन्निष्ठप्रतियोगिव्यधिकरणघटाद्यभावप्रतियोगिता सामान्ये, – शुद्ध गोत्वावच्छिन्नत्वघटितो भयाभावसत्वात् — गोवावच्छिन्नहेतुव्याप्यकताया अक्षतत्वेन तादृशव्यापकताज्ञानात्, तादृशहेतुव्यापकसाध्यसम्बन्धित्वरूप साध्य सामानाधिकरण्यज्ञानाद्वा, - गोत्वत्वाग्रहकालेऽपीयङ्गौरित्या कारिकाऽनुमितिस्तादात्म्येन गोसाध्यिकैव भविष्यतीत्यादिपदोपादानप्रयोजनोपवर्णनं सूक्ष्मदर्शिभिर्विवेचनीयमिति ।
गोत्वत्वाज्ञानकाले तादात्म्येन गोसाध्यकानुमिति मुपपादयतां मतं दूषयितुमुपम्यस्यति-यत्त्विति । शुद्धगोत्वावच्छिन्नविधेयकानुमितिं प्रति=तादात्म्यसम्बन्धावच्छिन्नगोनिष्ठविधेयता कानुमितिं प्रति, निरवच्छिन्न गोत्वनिष्ठविशेष्यताकं = गोस्वत्वानवच्छिन्नविशेष्यताकम्, प्रतियोगितानवच्छेदकत्वज्ञानं = प्रतियोगितानवच्छेदकत्वप्रकारकज्ञानं, 'गोवृत्ति सास्त्रादिमन्निष्ठाभावप्रतियोगितान वच्छेदक 'मित्याकारकं ज्ञानमिति यावत् ।
१६८
एतेन 'गोवं हेतुमन्निष्ठाभावप्रतियोगिता नवच्छेदक' मित्याकारकज्ञाने धर्मितावच्छेदकविधया गोत्वत्वग्रहस्यापेक्षितत्वात्, - गोत्वत्वाग्रहकाले तादृशानुमित्युपपादनं न सम्भवतीत्यपि निरस्तम् ।
गोवत्वामहे पि= गोत्वत्वज्ञानविरहदशायामपि । गोत्व इति । गोवृत्तित्वेनगोत्व इत्यर्थः । सास्नादिव्यापकतावच्छेदकत्व ग्रहात् = : सास्नादिमन्निष्ठप्रतियोगिव्यधिकरणाभावप्रतियोगितानवच्छेदकत्वग्रहसम्भवात् । गोसाध्यकानुमितेः तादात्म्येन गोसाध्यकानुमितेः ।
=
दूषयति - तत्तच्छमिति । व्यभिचारज्ञानेति । 'गोत्वं सास्नादिमन्निष्ठाभावप्रतियोगितावच्छेदक 'मित्याकारकव्यभिचारज्ञानाप्रतिबध्यतयेत्यर्थः । तादृशव्यापकताग्रहस्य = गोवृत्ति सास्नादिमन्निष्ठाभावप्रतियोगितानवच्छेदक 'मित्या कारक