Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८ श्रुतबोधः । सा ॥ तद्विद्वद्भिर्भुवमभिहिता ज्ञेया हंसी कमलवदने ॥ १९ ॥ हंस्या लक्षणमाह । मन्दाक्रांतेति । हेकमलवदने तत्तदा धुवं निश्चयेन हंसी ज्ञेया ज्ञातव्या । कमलवत्सौंदर्य सौरभादिगुणैः कमलसदृशं वदनं मुखं यस्याः सा तत्संबोधनम् । कथंभूता हंसी विद्वद्भिः पंडितैरभिहिता कथिता। तदा कदा हेसालंकारे यदि मंदाक्रांता अंत्ययतिरहिता अंते भवा अंत्या मंदाक्रांतायां युगरसहयैः विश्रामः सांत्यरहिता दशवर्णात्मिका सा हंसी ज्ञेया लक्षणं मंदाक्रांताया एव । अलंकारेण आभूषणेन सह वर्तमाना सालंकारा तस्याः संबो धनं सालंकारे ॥ १९ ॥ हंसी । च० अ० १०, ग० म, भ, न, ग, यतिः । ४, ६ ॥ आद्यचतुर्थमहीन नितंबे सप्तमकं दशमं च तथां - त्यम् ॥ यत्र गुरु प्रकटस्मरसारे तत्कथितं ननु दोधकवृत्तम् ॥ २० ॥ अथ दोधक वृत्तलक्षणमाह । आद्यचतुर्थमिति । हेप्रकटस्मरसारे कविभिः तत् ननु दोधकवृत्तं कथितं । प्रकटः स्मरसारः कामबलं यस्याः सा तस्याः संबोधनम् । हे अहीननितंबे अहीनौ स्थूलौ नितंबौ कटिपश्चाद्भागौ यस्याः सा तत्संबुद्धौ । यत्र यस्मिन् आद्यचतुर्थं प्रथमं चतुर्थ सप्तमकं सप्तमं दशमं तथा अंत्यम् एकादशम् एतानि अक्षराणि गुरूणि संति । तदुक्तं रत्नाकरे | दोधकवृत्तमिदं भमभागैः ॥ २० ॥ दोधकं । च० अ० ११, ग० भ, भ, भ, ग, ग ॥ यस्यां त्रिषट्सप्तममक्षरं स्याद्धस्वं सुजंधे नवमं च तद्वत् ॥ गत्या विलज्जीकृत हंसकांते तामिंद्रवज्रां ब्रुवते कवींद्राः ॥ २१ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71