Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः।
टिप्रयातोनाम दंडको भवेत् चत्वारोपि पादा ईदृशेन लक्षणेन कर्तव्याः ॥ १॥
प्रतिचरणविवृद्धरेफाः स्युरणार्णवव्यालजीमूतलीलाकरोदामशंखादयः॥२॥ तथात्र प्रतिचरणविवृद्धरेफा इति । दंडकं दंडकंपात पादेपादे एकैकरगणवृद्धिः क्रियते तदा अमूनि नामानि दंडकानां पृथक् स्युः आदौ सर्वत्र नगणद्वयमेव कार्य तथा च द्वौ नगणौ ततः सप्त रगणाः अत्र तु दौ नगणौ पादे पादे ततः अष्टौ रगणास्तदा अर्णनाम दंडकं स्यात्। एवं प्रतिदंडकवृद्धौ नवभिरर्णवनाम दशभिः रगणैयाल: एकादशमिरगणैर्जीमूतनाम द्वादशभिः रगणैलीलाकरः त्रयोदशभिः रगणैरुद्दामः तथा पादे पादे आदौ द्वौ नगणौ ततश्चतुर्दश रगणास्तदा शंखोनाम दंडको भवति आदिशब्दात्पथ (?) गगनसमुद्रादयोपि शिष्टकृतनामानी गृह्यते रगणवृद्धिराप कर्तव्या ॥ २ ॥
प्रचितकसमाभिधो धीरधीभिः स्मृतो दंडको नद्वयादुत्तरैः सप्तभिः ॥३॥ इति भट्टकेदारविरचिते वृत्तरत्नाकराख्ये छंदसि समवृत्ताध्यायस्तृतीयः समाप्तः॥३॥ तथा नगणद्वयादुत्तरैरग्रेतनैः सप्तभिर्यगणैधरिधीमः पंडितैः प्रचितकसमभिधोनाम दंडकः स्मृतः कथितः ॥३॥ इति दंडकाः ॥ इति घृत्तरत्नाकराख्ये छंदसि समवृत्ताध्यायस्तृतीयः ॥ ३ ॥ विषमे यदि सौ सलगा दले भौ युजि भाद्रुकाबुपचित्रम् ॥ १॥ भत्रयमोजगतं गुरुणी चेत् युजि च नजौ ज्ययुतौ द्रुतमध्या ॥२॥
For Private and Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71