Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं संक्षेपेणोका विस्तारमाह । पादे सर्वगुरौ इति। पादे यावंतो वर्णास्तावंतो गुरव एव लिख्यते आदौ यथा सर्वसईदोजातिषु वर्णसंख्यया गुरवो लिख्यते । प्रथमरूपजातमेतावता तथा ध्यक्षरे छंदसि स्थापना दृश्यते द्वितीयप्रस्ताररूपे क्रियमाणे आचागुरोरधो लघुयंसनीयो यथात्रैव त्रिगुणप्रस्तारे आद्यगुरोरधो लघुरस्ति तस्मादिन्यस्तलघोरपतः यथोपरितनप्रस्तारे तथैव कर्त्तव्यं । यत्रोपरि गुरुस्तत्राप्यधो गुरुः यत्रोपरि लघुस्तत्राधोपि लघुः यत्र प्रस्तारे उपरि द्वौ गुरू अधोपि तथैव भूयो भूयः अमुमेव विधि कुर्यात् यद्यपरितनप्रस्तारे आदौ लघुर्दितीयो गुरुस्तदा सस्माईतीयादधी लघुय॑स्यते अग्रतो यथोपरि तथा शेषविधिः कार्यः ऊने दद्याद्गुरुण्येव यत्पूर्व पाश्चात्त्यमूनं स्थानं तत्र गुरुर्दीयते अथ तृतीयागुरोरधो लघुस्ततः पूर्व दे गुरुणी दीयेते यद्वा चतुर्थीदुरोरधः यदि लघुः स्यात् तदा त्रीणि जनस्थाने दीर्यते एवं तावन्मात्रः कार्यों यावत्सलघुः प्रस्तारो भवेत् ॥ इति प्रस्तारविधिः । तथा चतुर्थवर्णप्रस्तारे षोडश रूपाणि लभ्यते । स्थापना लिखितैवास्ति एवं वृत्ते यावंतो वर्णास्तावानयं प्रस्तारोपि
कर्तव्यः जास्त एवं वृत्तवार षोडश पाणिवत् ॥ इति मस्ता
नष्टस्य यो भवेदकस्तस्याधैर्धे समे चलः ॥ विषमे चैकमादाय तदर्धेऽधै गुरुभवेत् ॥ इति नष्टं समाप्तम् ॥ उद्दिष्टं द्विगुणादायादुपयकान् समालिखेत् ॥लघुस्था ये तु तत्रांकास्तैः सेकैमिश्रितर्भवेत् ॥ १ ॥ इति उद्दिष्टं समाप्तम् ॥ नष्टमाह। नष्टस्येति । नष्टस्य गतरूपस्य योऽकः तस्यांकस्य समेऽ. धे कृते लो लघुर्लभ्यते च पुनर्विषमे एकमादाय मध्ये निक्षिप्य मधे कृते तदर्धे गुरुर्मवेदित्यन्वयार्थः । यथा केनापि पृष्टस्य वृत्तस्य
For Private and Personal Use Only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71