Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शादिलगक्रियामा अधऊवानवतेत व्याघः । विस्तर
वृत्तरत्नाकरः। एकादिक्रमशश्चैतानुपर्युपरि निक्षिपेत् ॥ उपांत्यतो निवर्तेत त्यजेदेकैकमूर्ध्वतः ॥ उपर्यायागुरोरेवमेकद्वयादिलगक्रिया ॥२॥
इत्येकद्वयादिलगकिया। एकद्वयादिलगक्रियार्थमाह । वर्णानिति । यावतो वृत्तभवा वर्णास्तावतः सैकान् एकसहितान् अधऊर्ध्वस्थितान् कृत्वादिक्रमेण एतानुपरि उपरि निक्षिपेत् उपांत्यतः समीपान्निवर्तेत व्याघटेत ऊर्ध्वतः एकैकं त्यजेत् । उपरि आधादिलगक्रिया भवतीत्यन्वयः । विस्तरमाह । छंदोविद्भिवृत्तभवा यस्मिन् पादे यावंतो वास्तावंत एकका लिख्यते सैकान् तन्मध्ये एकः पुनर्लिख्यते उत्तराधरतः अधः उर्ध्व स्थिता लिख्यते । चतुरक्षरपादजातौ स्थापना एतानेकादिकमेण उपरि उपरि निक्षिपेत् । तावत् यावत् उपांत्यं ततः उपांत्यानिवर्तेत उपांत्यं त्यजेदित्यर्थः । एकमेकमुपरि ऊर्ध्वतस्त्यजन् । मायादूरोरिति भावार्थमाह । चतुरक्षरे छंदसि आद्यमेकं वृत्तं सर्वगुरु भवति चत्वारि त्रिगुरूणि भवंति। षद रूपाणि द्विगुरुणि भवंति एक सर्वलघु रूपं भवति- कथमित्याह ॥ ये अध ऊर्व पंच एकास्तत्र प्रथम एको द्वितीये एकके क्षिप्यते ती द्वौ जातौ तौ च तृतीयैकके क्षिप्येते ते त्रयो जाताः ते च चतुष्कैकके क्षिप्यते चत्वारो जाताः पाश्चात्योंकः एकः कुत्रापि न लुप्यते ततः उपर्यकमेकं त्यजन निवर्तेत ततः पुनरपि प्रथम एको द्वितीये द्वितीयके क्षिप्यते ते त्रयो जाताः ते च तृतीये त्रिके क्षिप्यंते षट् जाताः तत उपयुकं चतुष्कं त्यजनिवतेत । प्रथमांक सर्वगुरुप्रमाणं ततःपुनरपि प्रथमको द्वितीये त्रिके क्षिप्यते चत्वारो जाताः ततः उपयके षटकं त्यनान्निवतेत इतश्चतुष्कः पाश्चात्योंकः स कुत्रापि न लप्यते ततः उपयैक त्यजन्निवतेत तत्र प्रथमांक सर्वगुरुप्रमाणं द्वितीयांके त्रिगुरु
For Private and Personal Use Only

Page Navigation
1 ... 64 65 66 67 68 69 70 71