Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः। जगणतगणी ततो जगणगुरू पुनरेको गुरुश्चेत्तदा आख्यानकी नाम छंदः ॥ ६ ॥
जतौ जगौ गो विषमे समे स्यात् तो ज्गो ग एषा
विपरीतपूर्वा ॥७॥ विषमे पादे जगणतगणी जगणगुरू गुरुश्च पुनः समे पादे तो द्वौ तगणौ जगणगुरू गुरुरकेश्च स्यात् तदा एषा विपरीतपूर्वा विपरीताख्यानकी भवति ॥ ७ ॥ सयुगात्सलघू विषमे गुरुयुजि नभौ च भरौ हरिणीप्लुता ॥ ८॥अयुजि ननरला गुरुः समेन्जमपरवऋमिदं ततो जरौ॥९॥ विषमे पादे सगणयुग्मात् सगणलघू गुरुश्च पुनयुजि समे पादे नगणभगणी भगणरगणौ च तदाहरिणीप्तानाम छंदो भवति ॥८॥ अयुजि विषमे पादे द्वौ नगणौ ततो रगणलघुगुरवः समे पादे नगणजगणौ ततोऽनंतरं जगणरगणौ इदमपरवज्रनाम छंदः ॥९॥
अयुजि नयुगरेफतो यकारो युजि च नजो जरगाश्च पुष्पिताया ॥ १० ॥ वदंत्यपरवत्राख्यं वैतालीयं विपश्चितः ॥ पुष्पितामाभिध केचिदौपच्छंदसिकं तथा ॥११॥
अयुजि विषमे पादे नगणयुगं च रेफश्च नगणयुगरेफौ ताभ्यां नगणयुगरेफतो यगणो भवति च पुनः युजि समे पादे नगणजगणौ ततो जगणरगणगुरवश्च तदा पुष्पितामानाम छंदो भवेत् ॥१०॥ यदिदमपरवक्राख्यंनाम छंदस्तद्विपश्चितः पंडिता वैतालीयं वदंति कथयंति पाश्चाग्रात्यं पुष्पिताभिधं छंदो भवेत् ततः केचिदाचार्या औपच्छंदसिकं वदंति ॥ ११॥
For Private and Personal Use Only

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71