Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ वृत्तरत्नाकरः। किंविशिष्टं छंदः लक्ष्यलक्षणसंयुतं लक्ष्यमुदाहरणं च लक्षणं छंद:स्वरूपकथनं च लक्ष्यलक्षणे ताभ्यां संयुतम् अन्येषु रामशर्मादिकृतेषु छंदःशास्त्रेषु लक्षणं सूत्रमेवास्ति लक्ष्यं प्रयोगो नास्ति एतत्पुनरुमाभ्यामिह युक्तम् । वृत्तान्येव श्रीप्रभृतीनि रत्नानि तेषामाकरं वृत्तरत्नाकरं नाम ॥ कस्मै बालानामनधीतच्छंदःशास्त्राणां सुखबुद्धये सु. खावबोधाय ॥ ३ ॥ त्रिभिर्विशेषकम् ॥ पिङ्गलादिभिराचार्यदुक्तं लौकिकं द्विधा ॥ मात्रावर्णविभेदेन छन्दस्तदिह कथ्यते ॥४॥ यत्पिगलादिभिराचार्यैलौकिकं छंदो दिधोक्तंतेन प्रकारेण मात्राकारेण वर्णाकारेण च तदिहास्मिन् ग्रंथे छंदः कथ्यतेोलोके भवं लौकिकं न पुनर्वैदिकं काव्यादिष्वनुपयोगात् ॥ ४॥ पडध्यायनिवद्धस्य छन्दसोऽस्य परिस्फुटम् ॥ प्रमाणमपि विज्ञेयं षट्त्रिंशदधिकं शतम् ॥५॥ अस्य छंदसः प्रमाणमाप परिस्फुटं परि समंतात्प्रकटं विज्ञेयं ज्ञातव्यम् । किंविशिष्टस्य छंदसः षट् च तेऽध्यायाश्च षडध्यायास्तैनिबद्धं तस्य किंप्रमाणं शतं । किंविशिष्टं शतं षट्त्रिंशताधिकम्॥६॥ म्यरस्तजभ्नगैान्तरेभिर्दशभिरक्षरैः ॥ समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥६॥ एमिर्दशभिरक्षरैः सकलं वाङ्मयं वाग्जालं व्याप्तं कुक्षीकृतं । किमिव त्रैलोक्यमिव केन विष्णुना नारायणेन । एभिः कैः म्यरस्तजनगैः लांतैः ॥ ६॥ सर्वगुर्मो मुखान्तलौं यरावंतगलौ सतौ ॥ ग्मध्यायो ज्भौ त्रिलो नोष्टौ भवत्यत्र गणास्त्रिकाः॥७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71