Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः ।
गणौ यगणांतौ यदि भवेतां यतिश्व सप्तभिरष्टभिरक्षरैर्भवेत्तदा चंद्रलेखा संज्ञा स्यात् इत्यतिशक्करीजातिः ॥ १५ ॥
अष्टिः । भ्रत्रिनगैः स्वरान्नवमृषभगजविलसितम् । नजभजरैः सदा भवति वाणिनी गयुक्तैः । जरौ जरौ जगाविदं वदंति पंचचामरम् ॥ १६ ॥
अथ अष्टिजातिस्तत्र भ्रत्रीति भ्रौ भगणरगणौ त्रिनं नगणत्रितयं ततो गो गुरुरेकः एभिः ऋषभगजविलसितं नाम छंदोत्र स्वरात्सप्तभ्यः नवं यतिः । नगणजगणभगणजंगणर गणैर्गुरुसहितैः तदा वाणिनी नाम छंदो भवति । जगणरगणौ जगणरगणौ जगणगुरू च एतैरिदं छंदः पंचचामरं नाम छंदोविदः वदति कथयति ।। १६ ।। अत्यष्टिः । रसै रुद्रैरिछन्ना यमनसभला गः शि1 खरिणी । जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः । दिग्मुनिवंशपत्रपतितं भरनभनलगैः । रसयुगहयैन्स म्रौ स्लो गो यदा हरिणी तदा । मंदाक्रांता जलधिषडगैम्भ नतौ ताद्गुरू चेत् । यदि भवतो नजौ भजजला गुरुर्नर्कुटकम् । सुनिगुहकार्णवैः कृतयतिं वद कोकिलकम् ॥ १७ ॥
1
For Private and Personal Use Only
४५
अथ अत्यष्टिजातिस्तत्र रसैः षभिस्ततो रुद्रैरेकादशभिश्छिन्नविर्तिर्यत्र च यगणमगणनगण सगणभगणलघवो गुरुश्च सा शिखा रिणी स्यात् । जगणसगणौ जगणसगणयगणलघवो गुरुश्च यत्र सा पृथ्वी नाम छंदः । अत्र अष्टभिस्ततो नवभिर्यतिः कार्या भगणरगण नगणभगणनगणलघुगुंरुभिर्वेशपत्रपतितं नाम छंदोऽत्र दशभिस्ततः सप्तभिर्यतिः । षड्भिस्ततश्चतुर्भिस्ततः सप्तभिर्यतिर्यदा नगणसगण

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71