Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः।
अथातिजगतीजातिः। तुरगरसयतिः सप्तषद्भिविरामः स्याद्यत्र द्वौ नगणौ द्वौ तगणी गुरुरेकश्च सा क्षमा नाम छंदः । मगणनगणौ जगणरगणौ गुरुश्च त्रिदशयतिः त्रिभिरक्षरैस्ततो द्वितीयो दशाक्षरैर्विरामः इयं प्रहर्षिणीनाम छंदः । जगणभगणौ सगणरगणौ गुरुश्च एभिः रुचिरा नाम छंदः । इह छंदास चतुर्भिरक्षरैः प्रथमा यतिः ततो हैवभिरक्षरैद्वितीया यतिः कार्या। वैदैश्चतुर्भिरक्षरैः रंधेः नवभिर्यतिः मगणतगणौ यगणसगणगुरुभिः सह यत्र च तत् मत्तमयूरं छंदः। जतौ जगणतगणौ सजौ सगणजगणौ गो गुरुश्च यत्र सा मंजुभाषिणी भवति । नगणनगणतगणतगणगुरुभिश्चंद्रिका नाम छंदः । परमश्वैः सप्तभिस्ततः ऋतुभिः षड्भिर्यतिः कार्या ॥ १३ ॥
शकरी । म्तौ सौ गावक्षग्रहविरतिरसंबाधा । ननरसलघुगैः स्वरैरपराजिता । ननभनलगिति प्रहरणकलिता । उक्ता वसंततिलका तभजा जगौ गः सिंहोदतेयमुदिता मुनिकाश्यपेन । उद्धर्षिणीति गदिता मुनिशैतवेन श्रीपिंगलेन कथिता मधुमाधवीति ॥१॥ इंदुवदना भजसनः सगुरुयुग्मैः ॥ द्विःसप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत् ॥१४॥ अथ शक्कर्यां चतुर्दशाक्षरायां जाती मगणतगणौ नगणसगणों द्वौ गुरू च तदाऽसंबाधा नाम छंदः। अत्र अक्षैरिंद्रियैः पंचभिः ग्रहैर्नवाभियतिः कार्या। नगणनगणरगणसगणलघुगुरुभिरपराजिता नाम छंदः अत्र स्वरैः सप्तभिर्यातः कार्या । द्वौ नगणी भगणनगणी लघुगुरू च इत्यनया रीत्या प्रहरणकलिका नाम छंदः। तगणभगणजगणजगणा द्वौ गुरूच एभिर्वसंततिलका उक्ता ! मतांतरमाह। इयं वसंत
For Private and Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71