Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्तरत्नाकरः। नंतसेदीरितम तसेदीरितं तच्च लक्ष्म तद्भजतः अनंतरोदीरितलक्ष्मभाजी यौ यदीयौ पादौ यस्या इमौ यदीयौ ता उपजातय उच्यते । इत्थमनेन प्रकारेण अन्यास्वपि जातिषु मिलितासु पूर्वाचार्या इदमेव नाम स्मरंति । यथा कुमारसंभवे प्रथमसर्गे उपजातिश्छंदः । “अस्त्युत्तरस्यां दिशि देवतात्मा"अत्र प्रथमपादे इंद्रवज्रा।"हिमालयो नाम नगाधिराज' इत्यत्रोपेंद्रवज्रा। एवं तृतीयचतुर्थचरणयोरप्यवगन्तव्यम् । भ्तौ भगणतगणौ नगलघुभिः नगणगुरुलघुभिश्च सांद्रपदं नाम छंदः । नजजलगैः नगणजगणजगणलघुगुरुभिस्तदा सुमुखी गदिता कथिता। भभभाद्गणाद्वौ गुरू यदि भवतस्तदा इदं दोधकं वृत्तं स्यात् । मततगणादने द्वौ गुरू भवतोत्राब्धिलोकैश्चतुःसप्तभिरक्षरैर्यतिर्विधेया तदा शालिनी उक्ता। अत्र छंदसि चतुर्वर्णेभ्यः एका यतिः कार्या ततः सप्तवर्णेभ्यो द्वितीया यतिर्विधेया । परमत्र यदि यतिन स्यात्तदा छंदोप्यलीकः। मगणतगणौ तगणगुरू गुरुश्च इयं वातोर्मी पंचरसैः पंचभिः षड्भिश्च यतिर्भवति । भतनगगैः भगणतगणनगणैर्गुरुभ्यां तदा श्रीनाम छंदः स्यात् । मगणभगणी नगणलघुगुवश्च भवति तदा भ्रमरविलसिता स्यात् । इह छंदोजाती रात् रगणानरौ नगणरगणौ लघुगुरू च भवतस्तदा रथोद्धता नाम। रनमात्र गणनगणभगणाद्यदि गुरुयुग्मं भवति तदास्वागता भवति। नगणभगणसगणगुरुगुरुभी रचिता वृत्ता नाम छंदारगणजगणी रगणलघुगुरवश्च यदा एवं तदा श्यनिका नाम छंदः जगणसगणौ ततः तगणात्परौ गुरू च भवतस्तदा उपस्थितमिदं छंदः ॥ ११ ॥ जगती । चंद्रवर्त्म गदितं तु रनभसैः । जतौ तु वंशस्थमुदीरितं जरौ । स्यानिंद्रवंशा ततजैरसंयुतैः। इह तोटकमंबुधिसैः प्रथितम् । द्रुतविलंवितमाह नभौ भरौ । वसुयुगविरतिौँ म्यौ पुटोऽयम् । प्रमुदितवदना भवेन्नौ ररौ । नयस For Private and Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71