Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतबोधः। प्रश्नैर्यानां त्रयेण त्रिमुनियतियुता :स्रग्धरा कीर्तितेयम् ॥ ४४ ॥ सरधरा । च०अ०.२१, ग० म, र, भ, न, य,य, य,यतिः ७,७,७,॥ इति श्रीश्रुतबोधनामकस्य छंदोग्रंथस्य व्याख्या समाप्ता ॥
श्रुतबोधग्रन्थः समाप्तः ।
गणनामदेवताफलानि । मो भूमिः श्रियमातनोति य जलं वृद्धिं र चाग्निर्मृतिं सो वायुः परदेशदूरगमनं त व्योम शून्यं फलम् ॥जःसूर्यों रुजमाददाति विपुलं मेंदुर्यशो निर्मलं नो नाकश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः॥१॥ अथ गणसंख्यानामरूपदेवताफलज्ञापकं यंत्रम् ।
गणनाम |रूपम् | देवता | फलम् | मित्रादि फलम् १ | मगणः | sss | मही । लक्ष्मीः | मित्रम् | शुभम् |
नगणः ।।।। स्वर्गः | बुद्धिः मित्रम् | शुभम् | भगणः ।5।। शशी | यशः । दासः | शुभम् ४ | यगणः ।।55| जलम् | आयुः । दासः । शुभम्
जगणः |15। रविः । रुक् | उदासः | अशुभम् ६ । रगणः 515 अग्निः दाहः । शत्रुः अशुभम्
| सगणः ।।।5 वायुः । विदेशः । शत्रु: अशुभम् ८ | तंगणः 55। नभः । शून्यम् उदासः | अशुभम् |
For Private and Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71