Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकः। अयुजोः विषमपादयोः पयोराशेः समुद्राच्चतुरक्षराचेद्यदि नकारोनगणो भवति तदा चपलवकं नाम छंदः स्यात् ॥ ४॥ यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता॥५॥ यस्यां छंदोजातौ सप्तमस्थाने युग्मे समपादे सप्तमो लो लघुवति सा युग्मविपुला मताऽभिप्रेता ॥ ५॥ सैव तस्याखिलेष्वपि ॥६॥ सैव तस्याचार्यस्याभिप्रायेण यस्याः सकलेषु समस्तेषु सप्तमो लघुर्भवति सा युग्मविपुला भवति ॥ ६ ॥ भेनाधितो भाद्विपुला ॥७॥ अब्धितः समुद्राद्भन भगणेन भाद्भकारात्परा विपुला भविपुलेत्यर्थः॥ - इत्थमन्यारश्चतुर्थात् ॥८॥ इत्थममुना प्रकारेण चतुर्थाच्चतुरक्षरात् रो रगणो यदि भवति तदान्या रविपुला भवति ॥ ८॥ नोम्बुधेश्चेत्रविपुला ॥९॥ अंबुधेः समुद्राचतुरक्षरात्परो यदि नो नगणस्तदा नविपुला भवति९ तोऽन्धेस्तत्पूर्वान्या भवेत् ॥१०॥ इति वक्रप्रकरम् । अब्धेश्चतुरक्षराद्याद तस्तदा अन्या विपुला तत्पूर्वा तविपुला भवति ॥ १० ॥ इति वक्रप्रकरणम् ॥ द्विकगुणितवसुलघुरचलधृतिरिति ॥१॥ अथात्र वृत्तान्यधिक्रियते तान्येवाह॥ दावेव द्विको द्वाभ्यां गुणि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71