Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
8 कूपदृष्टान्तविशदीकरणम् 8
२२३ कूपोदाहरणादिह कायवधोऽपि गुणवान् मतो गृहिणः । मन्त्रादेरिव च ततस्तदनुपकारेऽपि फलभावः ॥९/१४॥
कृतकृत्यत्वादेव च तत्पूजा फलवती गुणोत्कर्षात् । तस्मादव्यर्थैषाऽऽरम्भवतोऽन्यत्र विमलधियः ॥९/१५॥ कूपोदाहरणात् समयप्रसिद्धात् इह = पूजाप्रस्तावे कायवधोऽपि = जलवनस्पत्याधुपघातोऽपि, गुणवान् =
- कल्याणकन्दली - मूलग्रन्थे दण्डान्वयस्त्वेवम् --> इह कायवधोऽपि कूपोदाहरणात् गृहिण: गुणवान् मतः । ततश्च तदनुपकारेऽपि मन्त्रादेरिव फलभावः ॥९/१४।। कृतकृत्यत्वादेव च तत्पूजा गुणोत्कर्षात् फलवती । यस्मात् अन्यत्र आरम्भवत एषा अन विमलधियः ॥९/१५॥ एतत्कारिकायुगलं अधिकारविंशिकावृत्ति - भक्तिद्वात्रिंशिकावृत्त्यादौ समुद्धृतम् ।
कूपोदाहरणात् समयप्रसिद्धात्, तदुक्तं आवश्यकनियुक्तिभाष्ये -> अकसिणपबत्तगाणं विरयाविरयाण एस खलु जुत्तो |संसारपयणुकरणो दवथए कूवदितॄतो ।।१९४॥ - [स्त.परि.११५ -पंचा. ६/४२-पुष्पमाला गा.पं.व.१२२४ सम्बोधप्रक.. ११८] इति । हारिभद्रव्याख्या चात्रैवं -> "अकृत्स्नं प्रवर्त्तयंतीति 'संयममि'ति सामर्थ्यागम्यते अकृत्स्नप्रवर्तकास्तेषां, विरता| विरतानां इति श्रावकाणां 'एष खलु युक्तः' एषः = द्रव्यस्तवः खलुशब्दस्यावधारणार्थत्वात् युक्त एव । किम्भूतोऽयमित्याहसंसारप्रतनुकरणः = संसारक्षयकारक इत्यर्थः द्रव्यस्तवः । आह -> य: प्रकृत्यैवाऽसुन्दरः स कथं श्रावकाणामपि युक्तः इति ? - अत्र कूपदृष्टान्त इति । जहा णवणयराइसन्निवेसे केइ पभूयजलाभावओ तण्हाइपरिगया तदपनोदार्थं कूवं खणंति. तेसिं च जइवि तण्हादिया ववति मट्टिका-कद्दमाईहि य मलिणिज्जन्ति तहावि तदुभवेणं चेव पाणिएणं तेसिं ते तण्हाइया सो य मलो पुवओ य फिट्टइ, सेसकालं च ते तदण्णे य लोगा सुहभागिणो हवंति । एवं दव्वथए जइवि असंजमो तहावि तओ चेव सा परिणामसुद्धी हवइ जाए असंजमावज्जियं अण्णं च णिरवसेसं खवेइ त्ति । तम्हा विरयाविरएहिं एस दव्यथओ कायब्वो सुभाणुबंधी पभूयतरणिज्जराफलो यत्ति काउणं" <- इति । तत्प्रयोगश्चैवं - 'सदोषमपि स्वरूपेण गुरुकगुणान्तरकारणं तदाश्रयणीयं यथा कूपखननं, तथा च द्रव्यस्तव' इति पञ्चाशकवृत्तिकारः[६/४२] । “गणकर अधिकारिणः किञ्चित्सदोषमपि पूजादि, विशिष्टशुभभावहेतुत्वात्, यद्यद् विशिष्टशुभभावहेतुभूतं तत्तद् गुणकरं दृष्टं यथा कूपखननं, विशिष्टशुभभावहेतुश्च यतनया पूजादि ततो गुणकरमिति" [८१] ललितविस्तरापञ्जिकाकारः । तदुक्तं पञ्चाशकेऽपि -> भण्णइ जिणपूयाए कायवहो जति वि होइ उ कह वि । तहवि तई परिसुद्धा गिहीण कूबाहरणजोगा ।। - [४/४२] इति । एतेन जिनपूजार्थं कृतस्य यतनोपेतस्य स्नानादेरपि यतनोपेतत्वेन सगुणत्वमावेदितम्, तदुक्तं पञ्चाशके -> ण्हाणाइ वि जयणाए आरंभवओ गुणाय णियमेणं । सुहभावहेउओ खलु विण्णेयं कूवणाएणं ।। - [४/१०] इति । पञ्चाशकवृत्तौ श्रीअभयदेवसूरिभिः कूपदृष्टान्तनिरूपणं -> "इह चैवं साधनप्रयोगः, गुणकरमधिकारिण: किञ्चित्सदोषमपि स्नानादि, विशिष्टशुभभावहेतुत्वात् । विशिष्टशुभभावहेतुभूतं यत् तद् गुणकरं दृष्टं यथा कूपखननम् । विशिष्टभावहेतुश्च यतनया स्नानादि ततो गुणकरमिति । कूपखननपक्षे शुभभावः तृष्णादिव्युदासेनाऽऽनन्दाद्यवाप्तिरिति । इदमुक्तं भवति - यथा कूपखननं श्रम-तृष्णा-कर्दमोपले-पादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च किल भवतीत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायस्योत्पादनेन विशिष्टाऽशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति । इह केचिन्मन्यन्ते -> 'पूजार्थं स्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमित्थमुदाहरणं, तत्किलेदमित्थं योजनीयं - यथा कूपखननं स्व-परोपकाराय भवत्येवं स्नानपूजादिकं करणानुमोदनद्वारेण स्व-परयोः पुण्यकारणं स्यादिति' - । न चैतदागमानुपाति, यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्याल्पस्य पापस्येष्टत्वात्, कथमन्यथा भगवत्यामुक्तं - "तहारूवं समणं वा माहणं वा पडियજે કરવાથી ભગવાન ખુશ થાય. જેનાથી ભગવાન ખુશ ન થાય તેનાથી શું સારું ફળ મળે ? માટે નિષ્કારણ જીવવિરાધનાગર્ભિત जिनपूजयी सयु. [4/13]
આ દોષના પરિહાર માટે બે ગાથાને મૂલકારશ્રી જણાવે છે.
ગાચાર્ય :- અહીં જીવવિરાધના પણ કૂવાના ઉદાહરણથી ગૃહસ્થને માટે ગુણવાન મનાયેલ છે. પૂજાથી ભગવાન ઉપર || કોઈ ઉપકાર ન થવા છતાં તે પૂજા મંત્રાદિની જેમ ફલોત્પાદક છે. કૃતકૃત્ય હોવાથી જ જિનેશ્વરની પૂજા ગુણોત્કર્ષથી સફળ છે. માટે અન્યત્ર આરંભવાળા જીવને માટે પૂજા નિપ્રયોજન નથી. – એમ નિર્મળબુદ્ધિવાળા કહે છે. [૯/૧૪-૧૫
७ दिनपूा गृहस्थ भाटे 8र्तव्य छे - Gत्तरपक्ष ટીકાર્ય :- આગમપ્રસિદ્ધ કૂવાના ઉદાહરણથી પૂજાના પ્રસ્તાવને વિશે પાણી, વનસ્પતિ વગેરે જીવોની વિરાધના પણ ગૃહસ્થને
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250