Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
* आत्माद्वैत-ज्ञानाद्वैतनिराकरणम् * परतत्त्वमभ्युपगतं भवति बौद्धैः. तदा भव-भवविगमयोः = संसार-मोक्षयोः विभेदो मुख्यः = निरुपचरित: कथं || युज्यते ? अर्थान्तरे ह्यविद्या-वासनादौ तत्त्वे भेदके सति तद्भेद: स्यात् । तदसत्त्वे तु न कथञ्चिदित्यर्थः ॥१६/७॥ पुरुषाद्वैते विशिष्टबोधमात्रे वा तत्त्वे प्रत्यक्षबाधापीत्याह -> 'अग्नी'त्यादि।
अग्नि-जल-भूमयो यत्परितापकरा भवेऽनुभवसिद्धाः । रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके ॥१६/८॥ अग्नि-जल-भूमयो वैषयिकसुखस्यापि दुःखरूपत्वात् परितापकरा: = तत्त्वतो दुःखदा भवे = संसारे यद्
कल्याणकन्दली किञ्चाऽऽत्माद्वैतमते त्वेकेनापि कर्मण्यशुभे कृते सर्वेषां शुभानुष्ठानविधायिनामपि तीव्रदुःखाभिसम्बन्धः स्यात्, आत्मन
सूत्रकृताङ्गे -> एवमेवेत्ति जप्पंति मंदा आरंभणिस्सिया । एगे किच्चा सयं पावं तिव्वं दुक्खं नियच्छइ ।। ८- [श्रुत स्कं.अ.१। सु.१०] इति । किञ्च यदि तावदद्वैतसिद्धौ प्रमाणमस्ति तर्हि तदेव द्वितीयमिति नाऽद्वैतम् । अथ
। तथापि नतरामद्वैतम्, अप्रामाणिकाया असिद्धेरभावात् [आ.९] इति व्यक्तमुक्तं जयन्तभट्टेन न्यायमञ्जर्याम् । अर्थान्तरे = पुरुष-ज्ञानव्यतिरिक्ते परमार्थसति हि अविद्या-वासनादौ = वेदान्तिसम्मतेऽविद्यापदार्थे बौद्धाद्यभ्युपगते च वासनादौ तत्त्वे भेदके सति तद्भेदः = संसारमोक्षभेदः स्यात् ।
तदसत्त्वे = वस्तुसत्कर्मविरहे तु न कथञ्चिदिति ! इदमेवाभिप्रेत्य ज्ञानाद्वैतनयनिरसने योगबिन्दौ -> बोधमात्रेऽद्वये तत्त्वे कल्पिते सति कर्मणि । कथं सदाऽस्या भावादि नेति सम्यग्विचिन्त्यताम् ॥४७७।। - इत्युक्तम् । अस्याः = मुक्तेरिति, यथोक्तं प्रमाणवार्त्तिके -> नित्यं सत्त्वमसत्त्वं बाहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ।।८-[३/३] इति ।
इदमेवाभिप्रेत्य साङ्ख्यसूत्रेऽपि -> वामदेवादिमुक्तौ नाऽद्वैतम् <- [१/१५७] इत्युक्तम् । न च वामदेवादिमुक्तिरसिद्धेति वक्तव्यम्, 'वामदेवो मुक्तः शुकदेवो मुक्तः' [म.भा.शांतिपर्व-३३३] इत्यादिना महाभारते तत्प्रतिपादनात् । 'पुण्यवान् स्वर्गे जायते पापी नरके' इत्यादिव्यवस्थानुरोधादपि पुरुषनानात्वमव्याहतम्, यधोक्तं साङ्ख्यसूत्रे -> जन्मादिव्यवस्थातः पुरुषबहुत्वम् <- [१/१४९] इति । तदुक्तं वैशेषिकसूत्रेऽपि -> व्यवस्थातो नानात्मानः - [ ] इति । विज्ञानाद्वैतखण्डनमपि -> न विज्ञानमात्रं, बाह्यप्रतीतेः । तदभावे तदभावाच्छून्यं तर्हि - [१/४२-४३] इति साङ्ख्यसूत्रादिभ्योऽवसेयम् । एतेन -> तस्माद्विज्ञानमेवास्ति, न प्रपञ्चो न संसृतिः - कू.पु.२/२/३९] इति प्राणवचनमपि प्रत्याख्यातम् । तदुक्तं तत्त्वसङ्ग्रहेऽपि -> एकज्ञानात्मके पुंसि बन्ध-मोक्षौ ततः कथम् ? - [३३३] इति । 'आत्मैवेदं सर्वं ७/ २५/२] इति छान्दोग्योपनिषद्वचनं 'ब्रह्मैवेदं सर्वं' २/१७] इति नृसिंहोपनिषद्वचनं 'नेह नानास्ति किञ्चन' [४/४/ २९] इति बृहदारण्यकोपनिषदादिवचनं तु वैराग्यायोपकल्पते । इदमेवाऽभिप्रेत्य साङ्ख्यसूत्रे -> न श्रुति-विरोधो, रागिणां वैराग्याय तत्सिद्धेः - [६/५१] इत्युक्तम् ।
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अग्नि-जल-भूमयः परितापकराः यद् भवे अनुभवसिद्धाः, रागादयश्च रौद्राः लोके असत्यवृत्त्यास्पदम् ॥१६/८॥
= પુરુષસંબંધી અદ્વૈત. [અર્થાત પુરુષ સિવાય જરાતમાં બીજું કશું જ ન હોય તેવું] વૈદાની દ્વારા સ્વીકારાયેલ પરતત્ત્વ પુરુષાત જ જ્યારે વાસ્તવિક હોય, અથવા બૌદ્ધો દ્વારા સ્વીકારાયેલ પતન્ય રાગાદિવાસનાશૂન્ય બોધસ્વલક્ષણસ્વરૂપ જ જ્યારે વાસ્તવિક હોય ત્યારે સંસાર અને મોક્ષનો મુખ્ય = ઉપચારરહિત ભેદ કેવી રીતે ઘટી શકે ? પુરુષસ્વરૂપ કે જ્ઞાનસ્વરૂપ પરતત્ત્વથી ભિન્ન એવું અવિદ્યા-વાસના વગેરે ભેદક તત્વ હોય તો જ સંસાર અને મોક્ષનો ભેદ થઇ શકે. [કે અવિદ્યાવિશિષ્ટ પુરુષ અથવા વાસનાવિશિષ્ટ જ્ઞાન = સંસાર અને અવિદ્યાશૂન્ય પુરુષ અથવા વાસનારહિત શુદ્ધ જ્ઞાન = મોક્ષ.] પરંતુ સંસાર અને મોક્ષનો ભેદ કરનાર અવિદ્યાવાસના વગેરે જ ન હોય તો કોઈ પણ રીતે સંસાર અને મુકિતને વાસ્તવિક ભેદ ઘટી ન શકે. [૧૬ /૭].
પુરુષાત અથવા વાસનાશૂન્ય કેવલબોધ જ તત્ત્વ = વાસ્તવિક છે - આવું માનવામાં પ્રત્યક્ષબાધા પણ છે - એવું ગ્રંથકારશ્રી | छ.
ગાથાર્થ :- અગ્નિ, પાણી, પૃથ્વી પરિતાપ કરનાર છે. કેમ કે સંસારમાં તે રીતે તે અનુભવસિદ્ધ છે. અને રાગ વગેરે રૌદ્ર છે, કારણ કે અસત્પ્રવૃત્તિના કારણ તરીકે લોકમાં અનુભવસિદ્ધ છે. [૧૬/૮]. 1 ટીકાર્ય :- વૈષયિક સુખ પણ દુઃખસ્વરૂપ હોવાથી અગ્નિ, પાણી, પૃથ્વી દુઃખદાયી છે, કેમ કે સંસારમાં પ્રત્યક્ષથી તે રીતે તે પ્રતીત - અનુભવસિદ્ધ છે. રાગ, દ્વેષ અને મોહ રૌદ્ર-દારુણ છે, કારણ કે ખરાબ પ્રવૃત્તિઓના મૂલ કારણ તરીકે તે | १. मुद्रितप्रती 'च' इति पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250