Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
ॐ ज्ञान-कर्मसमुच्चयस्थापनम् 8
३७३ लोच्य : 'सूक्ष्मप्रज्ञया विचार्य पुंसा = पुरुषार्थप्रवृत्तेन कुशले सदनुष्ठाने प्रवर्तितव्यं न्यायः = अविचलितमार्गः सतां = सत्पुरुषाणां एषः वर्तते, नान्यः ॥१६/१७||
अथैते भावाः कुतोऽभिहिताः किमर्थ वा ? इत्याह -> 'एत'इत्यादि । एते प्रवचनतः खलु समुद्धृता मन्दमतिहितार्थं तु । आत्मानुस्मरणाय च भावा भवविरहसिद्धिफलाः ॥१६/१६॥
एते = प्रस्तुता भावाः प्रवचनतः = द्वादशाङ्गात् खलुशब्दो वाक्यालङ्कारे समुदधताः = एकवाक्यतया पृथक् स्थापिताः, मन्दमतीनां = विस्तृतावगाहनाऽक्षमधियां हितार्थं तु = हितायैव च = पुनः आत्मनोऽनुस्मरणाय, कीदृशाः भावाः ? आदित आरभ्य भवविरहः = मोक्ष: तस्य सिद्धिः = निष्पत्तिः फलं येषां ते तथा ॥१६/१६||
कल्याणकन्दली स्याऽकिश्चित्करत्वात् । इदमेवाभिप्रेत्य उपदेशमालायां -> जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं
नाणी चरणेण हीणो नाणस्स भागी न ह सुग्गईए ॥४२६।। - इत्युक्तम् । भद्रबाहस्वामिभिरपि आवश्यकनियुक्ती -> न नाणमित्तेण कन्जनिप्फती - [१५१] इत्युक्तम् । द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरेणाऽपि -> यथा गदपरिज्ञानं नालमामयशान्तये । अचारित्रं तथा ज्ञानं न बुद्धयध्यवसायमात्रेण ।। - [१७/२७] इत्युक्तम् । महोपनिषदि अपि -> परमं पौरुषं यत्नमास्थायाऽऽदाय सूद्यमम् । यथाशास्त्रमनुद्वेगमाचरन् को न सिद्धिभाक् ।। - [५/८८] इत्युक्तम् । भगवद्गीतायामपि -> स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः - [१८/४५] इति क्रियायोगस्योपादेयताऽऽविष्कृता । मनुस्मृतावपि -> आचारः परमो धर्मः - [१/१०८] इत्युक्तम् । तदुक्तं चाणक्यसूत्रेऽपि -> नाऽऽचरितात् शास्त्रं गरीयः - [४७१] इति । महाभारतेऽपि -> आचारप्रभवो धर्मः - [अनु.पर्व १०४-१५५] इत्युक्तम् । ___ अत्र स्थितपक्षस्तु ज्ञान-क्रियोभयसमुच्चयकारी । तदुक्तं विशेषावश्यकमहाभाष्ये हयं नाणं किरियाहीणं, हया अन्नाणओ किरिया । पासंतो पंगुलो दड्डो, धावमाणो अ अंधओ ॥११५९|| संजोगसिद्धी अ फलं वयंति, न हु एगचक्केण रहो पयाई । अंधो य पंगू य वणए समिच्चा ते संपणट्ठा नगरं पविट्ठा ॥ - [११६५] इति । मरणसमाधिप्रकीर्णकेऽपि -> नाणेण विणा करणं न होइ, णाणं पि करणहीणं तु । नाणेण य करणेण य दोहि वि दुक्खक्खयं होइ ।। - [१४७] इत्युक्तम् । तदुक्तं योगवाशिष्ठेऽपि | -> उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञान-कर्मभ्यां जायते परमं पदम् ॥१/७|| केवलात् कर्मणो ज्ञानान हि मोक्षोऽभिजायते । किन्तूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः ॥१/८॥ - इति । योगशिखोपनिषदि अपि -> योगहीनं कथं ज्ञानं मोक्षदं भवतीह भोः । योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्ष-कर्मणि ।। [१/१३] &- इत्युक्तम् । ईशोपनिषदि -> विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्यु ती| विद्ययाऽमृतमश्नुते ॥[११] & इत्येवं ज्ञानकर्मणोः साहित्यमुक्तम् । मुण्डकोपनिषदि अपि -> आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः - [३/४] ज्ञानक्रियासाहित्यं श्रूयते । तदुक्तं कूर्मपुराणेऽपि -> कर्मणा सहिताज्ज्ञानात् सम्यग्योगोऽभिजायते । ज्ञानश्च कर्मसहितं जायते दोषवर्जितम् ।। [३/२३] इति । विष्णुपुराणेऽपि -> तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैनरैः । तत्प्राप्तिहेतुर्विज्ञानं कर्म| चोक्तं महामते ! ॥ [ ] इत्येवं ज्ञान-क्रियासमुच्चय उक्त इति भावनीयं तत्त्वमेतद् गीतार्थगुरुसमीपे ॥१६/१५।।
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> भवविरहसिद्धिफला: खलु एते मन्दमतिहितार्थं तु आत्मानुस्मरणाय च प्रवचनतः समुद्धृताः ॥१६/१६॥ योगदीपिका स्पष्टैव ॥१६/१६॥
બુદ્ધિથી વિચારીને સદનુકાનમાં પ્રવૃત્તિ કરવી જ જોઈએ.'] સજ્જન પુરુષોનો આ જ અવિચલિત માર્ગ છે, બીજે નહિ. [અર્થાત્ | જાણયા વિના પ્રવૃત્તિ ન કરવી અને જાણ્યા પછી સારી પ્રવૃત્તિ કરવી જ.] [૧૬/૧૫].
આ ભાવ ક્યાંથી કહ્યા ? અથવા શા માટે કહ્યા ? આનો જવાબ દેતા ગ્રંથકારશ્રી કહે છે કે –
ગાથાર્થ :- મોક્ષસિદ્ધિરૂપી ફળને આપનાર આ ભાવો મંદબુદ્ધિવાળા જીવોના હિત માટે અને પોતાના સ્મરણ માટે દ્વાદશાંગીમાંથી સમુદ્ધાર કરેલા છે. [૧૬/૧૬]
આ ગ્રંથરત્રના પ્રોજન ટીકાર્ચ :- વિસ્તૃત અર્થના અવગાહન માટે અસમર્થ એવા મંદબુદ્ધિવાળા જીવોના હિત માટે જ અને પોતાના સ્મરણ માટે આ પ્રસ્તુત ભાવો દ્વાદશાંગીસ્વરૂપ જિનપ્રવચનમાંથી એકવાક્યસ્વરૂપે =િ એકપ્રકરણસ્વરૂપ = પરસ્પરઅર્થસંબદ્ધવાક્યસમૂહસ્વરૂપે અલગ સ્થાપેલા છે. પહેલેથી માંડીને ભવવિરહની = મોક્ષની નિષ્પત્તિ સ્વરૂપ ફળને આ ભાવો આપે છે. [૧૬/૧૬] १. ह.प्रती -> 'सूक्ष्मेक्षया <- इति पाठः । सोऽपि शुद्धः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250