Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
* कल्याणकन्दलीकृत्प्रशस्तिः
३७५ इति महोपाध्यायश्रीकल्याणविजयगणिशिष्य-मुख्यपण्डितश्रीलाभविजयगणिशिष्यपण्डित-श्रीजीतविजयगणिसतीर्थपण्डित-श्रीजयविजयगणिचरणकमलचयरिक- श्रीपद्मविजयगणिसहोदरोपाध्याय-श्रीयशोविजयगणिविरचिता योगदीपिकाजाम्नी षोडशकवृत्तिः सम्पूर्णा ॥ एषा षोडशकव्याख्या संक्षिप्तार्थावगाहिनी । सिद्धाऽक्षततृतीयायां भूयादक्षयसिद्धये ॥शा
__ कल्याणकन्दली तत्पट्टगगने जाता मृगाङ्कसमकान्तयः । प्रेमसूरीश्वराः शिष्यादिलब्धिभिस्समन्विताः ॥२॥ तत्पट्टाकाशविद्योतका भानुसमकान्तयः । भुवनभानुसूरीशा एकान्तवादनाशकाः ॥३॥ यैरिष्टफलसिद्ध्यादयः सिद्धान्ताः सुरक्षिताः । साम्प्रतं कलिकालेऽपि सझुक्याय कृतश्रमाः ।।४।। न्यायविशारदैर्यष्टोत्तरशतौलिकाः । वर्धमानाभिधानस्य तपसोऽपि कृता मुदा ॥५॥ राजन्ते साम्प्रतं धन्याः तत्पट्टगगनाङ्गणे । श्रीजयघोषसूरीशा निशेशसमकान्तयः ।।६।। सकलसङ्घमध्ये हि सूरिपदार्पणक्षणे । स्वगुरुदत्तसिद्धान्तदिवाकरपदान् स्तुवे ।।७।। प्रमादपरिकल्पितं यदि किश्चिदालोचितं तदस्ति खलु दूषणं मम हि नैव चान्यस्य तत् । यदत्र नवकल्पनाकलिततर्कवाग्वैभवं तदेव जयसुन्दरस्फुरदमोघशिक्षाफलम् ॥८॥ पञ्चविंशतिभिः सार्धं प्रव्रजितः स मे गुरुः । विजयो विश्वकल्याणः पुण्यशाली प्रभावकः ॥९॥ प्रसन्नास्याय सौम्याय चैत्योद्धारोद्यताय हि । भुवनभानुसूरीशशिष्याय गुरवे नमः ॥१०॥ अनेकशास्त्रसंवादं तत्र तत्र प्रदर्य हि । स्वपरदर्शनानां च समन्वयं प्रसाध्य वै ।।११।। अङ्गुष्ठाक्षाग्रराशिप्रमिते [२०५१] विक्रमवत्सरे । शिरुरनगरे ज्ञानपञ्चम्यां हि कृतिः कृता ।।१२।। युग्मम् । कृतिरियं सदा नन्द्याच्छ्रीयशोविजयस्य हि । अनया लभतां लोको मिथ्यात्वविजयश्रियम् ।।१३।।
इति षोडशकोपरि योगदीपिकोपरि च मुनियशोविजयकृता कल्याणकन्दलीटीका ।
આ પ્રમાણે મહોપાધ્યાય શ્રી કલ્યાણવિજય ગણિવરના શિષ્ય મુખ્ય પંડિત શ્રીવાભવિજય ગણિવરના શિષ્ય પંડિત જીતવિજય ગણિવરના ગુરુભાઈ પંડિત શ્રી નયવિજય ગણીના ચરણકમલમાં ભ્રમરતુલ્ય તેમ જ પંડિત પદ્મવિજય ગણિવરના સહોદર [ભાઈ|| ઉપાધ્યાયશ્રી યશોવિજય ગણી દ્વારા રચાયેલી યોગદીપિકા નામની ષોડશકટીકા સંપૂર્ણ થઈ.
સંક્ષિપ્ત અર્થનું અવગાહન કરનારી ષોડશકની આ વ્યાખ્યા અક્ષય તૃતીયાના દિવસે પૂર્ણ થઈ. તે અક્ષય સિદ્ધિને માટે થાવ.[૧]
સ્વ. વર્ધમાનતપોનિધિ ન્યાયવિશારદ આચાર્યશ્રી ભુવનભાનુસૂરીશ્વરજીના શિષ્યરત્ન મુનિરાજશ્રી વિશ્વકલ્યાણવિજયજીના શિષ્ય || મુનિ યશોવિજયે પડશક અને તેની યોગદીપિકા ટીકાનો ગુર્જર ભાષામાં કરેલો ભાવાનુવાદ સાનંદ સંપૂર્ણ થાય છે.
अति सुह-५, वि.सं.२०५१, शि९२.
SE कल्याणं भवतु श्रीसङ्घस्य ॐ ** शिवमस्तु सर्वजगतः ।
१. ह. प्रती -> उपाध्यायश्रीयशोविजयगणि... <- इत्यादिः पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250