Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 242
________________ परिशिष्ट - ७ योगदीपिकायां कल्याणकन्दल्यां च स्पष्टीकृताः पदार्थविशेषाः पृष्ठ अकरणनियमः अकामपापप्रवृत्तिः अकालप्रयोगः अक्षयनीविः अखेदोपायः अङ्गत्वम् अज्ञानम् अतिदेशः अतिपरिणतः अतिशयः अद्वेषः अध्यात्मं अध्यारोपः अनतिसन्धानं अनाभोगद्रव्यस्तवः अनित्यदेशना अनिश्राकृतचैत्यं अनुबन्धः अन्तरायहेतुः अन्यमुत् अपरतत्त्वम् अपरिणतः अपवादः अपुनर्बन्धकः अभिगमः अभिग्रहः अभिव्याप्तिः अभ्यासः अभ्युच्चयः अमिलितं अर्थसमाजसिद्धः अम् Jain Education International पृष्ठ १०२ ८६/८७ ११७ १५१ ३२० २८३ २४६ १३० २६ ३३६ ३७१ १२६ ११९ १४७ १३० ३७ १५२ २१९ १५८ ३२६ ३३७-८-९ २६ २२ ८५/११४/१२७ २०९ ४१ २९८ ३०० / ३११ ११६ २१५ ३६४ ३३९ अर्हद्ध्यानम् अवसरापेक्षिवधकः अविनीतः अव्यत्याम्रेडितं अस्खलनं अहिंसा आक्षेपणी कथा आगमः आगमपरिणतिः आगमवादः आगमसंमोहः आज्ञायोगः आत्मदूषणं आत्मनानात्वम् आत्मपरिणतिज्ञानं आधाकर्म आनन्दयोगः आसङ्गः इष्टदेवार्चनं ईर्यासमितिः ईश्वरपूजनम् उत्थानम् उत्सर्गः उत्सर्गापवादतुल्यता उदात्तः उद्वेगः उन्मनीभावः उपधिः उपेक्षाभावना ऐदम्पर्यशुद्धिः ऐदम्पर्यार्थः ओंकारः ओघसंज्ञा ५ औचित्यं औत्सुक्यं औदार्यं ३३७ २६९ २१५ २१५ ५२ २५ १९/२० १२२ २३/३१ १०३ २९७/८ १९४ ३६४ / ३६५ १२३ ४१ २०३ ३२८ १३० For Private & Personal Use Only ४३ २०९ ३२२ २२ १०० ३२९ ३२१ २९० / ३४१ ४० १०९/११०/३०७ २४ २६२ १७२ कञ्चुकत्यागः करणसप्ततिः करुणा कर्म (अदृष्ट) कर्मकाय अवस्था कषपरीक्षा कालक्रमः कालस्वरूपम् कालौचित्यं कषायमूढः कायपातः कायोत्सर्गः कारणसमवायस्थापनम् काष्ठपरमाणुः काष्ठानयनविधिः कुलयोगी कुशलधर्मः कुशलाशयः कुशलाशयवृद्धिः कुशीलः कूटस्थः कूपोदाहरणम् कृच्छ्रतपः कृतकृत्यता क्रमिकशुद्धिः क्रियाकारणता क्रियानयः क्रियावञ्चकयोगः ४३७ पृष्ठ ९१/१२७/१७५/२७३ १२४ ७५ ९० १० ५० १०८/११०/३०६ ३६० / ३६७ ३३७ २० १०७ ८६ __४२/३३२ ११७ ३११ ११८ १६२ १४४ १४३ ३१२ १०२ १४१ १४८ २८ २१ १००/२२३ ४० ३४१ ३२४ ८२ ३७३ २०० www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250