Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 243
________________ पृष्ठ पृष्ठ १६९ क्रीडनकं क्रोधः क्षमा क्षमातिचारः २४२ २४४ १६१ १३६ क्षेपः ३२२ खेदः P. २ २०३ m दारुदोषः १४४ दीक्षा ২৩৩ दीक्षाविधिः २८१ दृष्टिसंमोहाश्रवः १०५ दृष्टिसम्मोहः देवतासन्निधानं १८३/१९४ देवसंमोहः १०३ देशनायोग्यः २६/३८ देशनाविधिः देशविरतिपरिणामः १५८ दौह्रदः १६९ द्रव्यशब्दार्थः १७६ द्रव्यसम्यक्त्वम् धनसारः १५० धर्मः १४/१०८/१७७/२१३/३०५ धर्मकाय अवस्था ३३७ धर्मदेशकः २७/३१/६२ धर्मध्यानभेदः धर्मनिमित्तं १५५ धर्मलक्षणं ६५/६६/६७ धर्मस्थानं ७३ धर्मार्थिता ३५/३१ धर्मरुचिः धीरः गुरुः १२३ ५.. ३६२ जिनगृहाधिकारी १३७ जिनध्यानं ५८/६०/६१/३३७ जिनबिम्बं जिनभवनं जिनाज्ञा ५२ जिनालयफलं १३६/१४४/१४९/१५० जिनालयभूमिः १३९ जीर्णोद्धारः १५३ ज्ञानक्रियासमुच्चयः ३७३ ज्ञाननयः ३७२ ज्ञानयोगः ज्योतिःस्फुरणम् ३४३/३४८/३५० तत्त्वकाय अवस्था ३३७ तत्त्वसंवेदनज्ञानं तत्स्थता तथाभव्यत्वम् तदञ्जनता तपः ४०/२८६ तरकाण्डं १५४ तात्त्विकधर्मः तामसी पूजा तारकनिरीक्षणम् तीर्थकृत्त्वलाभः तीर्थङ्करदेशना तृष्णा ९८ तेजोलेश्या त्याज्यगुणः १३३ त्रिकालपूजा २०७/२०८ दलं १४२ दाक्षिण्यं ९२/९३ दानगुणः १२८ दानदूषणं १२९ दानभूषणं १२९ दानमाहात्म्यं १२९ दानविधिः १२९ ३१९/३२० गन्धः २०७ गम्भीरदेशना गम्यागम्यविवेकः गाम्भीर्य गुडजिह्रिकान्यायः १७७ गुणदोषबलाबलम् ३२४ गुणातीतः ३५७ २५/४९/९०/२४९ गुरुपारतन्त्र्यं गुरुपूजनं गुरुभक्तिः २५५ गोत्रयोगी गौणफलम् १७८ ग्रन्थिः ग्राह्यदोषः चरणसप्ततिः चान्द्रायणतपः चारित्रं चारिसञ्जीवनीदृष्टान्तः २६७ चित्तचातुर्विध्यम् ३२४/३४१ चित्तपञ्चविधत्वम् ३४१ चित्तपातः चिन्ताज्ञानम् २६० चैत्यवास्युपदेशः छेदपरीक्षा जनप्रियत्वं जनप्रियत्वलाभः जातिव्यापारः जिज्ञासा ३७१ २९१ ० ० धैर्य २८७ ध्यानकालः ध्यानक्रमः ५८/२८८ २०२ ३३१/३३२ ध्यानफलम् ध्यानम् ध्यानयोगः ध्यानविधिः ध्यानसामग्री ध्यानस्थानम् ध्यानाधिकारी ध्यानासनम् ३३२ १२८ ३३१ २९० ३३२ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250