Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
यद्विपर्ययः पापहेतुः स धर्महेतुः । कुशलाशयः निश्चयेन जनस्य बोधिहेतुः ।
शुभकर्मणि न व्याजात् धर्मः भवति किन्तु शुद्धाशयादेव । द्रव्यस्तवस्याप्यस्य (= जिनभवनविधानस्य) उक्तविधिशुद्धिद्वारज्ञारा धनलक्षणभावपूजागर्भितत्वात् ।
यतना = रागद्वेषरहितः शास्त्राज्ञाशुद्धः प्रयत्नः । यतनायां सत्यां भावहिंसानुपपत्तेः । स्तोकस्यापि चित्तभेदस्य फलहानिकरत्वात् एकानुष्ठानस्य विहितान्यानपवादकत्वात् । फलस्य भावानुसारित्वात् ।
दृष्टनयप्रमाणरूपसिद्धान्तसद्भावो हि विद्वान् सर्वं स्वपरतन्त्रोक्तमर्थं स्थानाविरोधेन प्रतिपद्यते, न त्वेकान्ततस्तत्र विप्रतिपद्यते
सच्छायपथेन अस्य (= लोकोत्तरानुष्ठानस्य ) मोक्षनयनस्वभावत्वात्
यदेकगुणसिद्ध्युद्देशेन यदनुष्ठानं विहितं ततस्तदेकगुणद्वारा प्रायः परमात्थसमापत्तिर्व्युत्पन्नस्य सम्भवति ।
कर्म हि सर्व सर्वस्योपयोग सहशं प्रशस्तं, न तु कस्यचित् किञ्चित् जात्या प्रतिनियतम्
पुष्पादितः शुभतरपरिणामनिबन्धनत्वेन स्तोत्राणां विशिष्टपूजाहेतुत्वं सिद्धम् ।
अखिल गुणाधिकस्य हि पूजाऽखिलगुणाधिकं पूजोपकरणं मनसि निधाय अतिशयितपरितोषाय बुद्धिमता विधेया । कर्तृपरिणामवशादधिकारानधिकारौ ।
१५५
१५५
१६५
१५७
१६६
कारणारुचिः कार्यारुचिमूला ।
१६७
परकीयवित्तेन स्ववित्तानुप्रविष्टेन पुण्यकरणानभिलाषात् १७१
सर्वाशेन चित्तशुद्धेः ।
यत्र भावोऽधिकः तत्र फलमप्यधिकम् ।
पृथिव्याद्युपमर्दभीरोर्यतनावतः सावद्यसंक्षेपरुचेः यतिक्रियानुरागिणो न धर्मार्थं सावद्यप्रवृत्तिर्युक्ता । प्रीतित्व- भक्तित्वे क्रियागुण- मानोरथिकहर्षगतौ जातिविशेषाविति तर्कानुसारिणः पूर्वसंयमः स्वर्गहेतुः अपूर्वसंयमश्च मोक्षहेतुः नय-प्रमाण - सूक्ष्मयुक्तिचिन्तानिर्वृतं = चिन्तामयं ज्ञानम् । हेतु स्वरूप-फलभेदेन कालत्रयविषयं भावनामयञ्च ज्ञानम् । अर्थाभिधातापि अयोग्यपुरुषात् अधिकदोषः, सिद्धान्तावज्ञापादकत्वात् ।
शुश्रूषा इच्छात्मिका रागस्तु प्रशस्तवासनात्मकः । चिन्तामयं ज्ञानं महावाक्यार्थजं = आक्षिप्तेतरसर्व धर्मात्मकवस्तुप्रतिपादकानेकान्तवादव्युत्पत्ति जनितम् ।
पृष्ठ
१४०
Jain Education International
१४१
१४६
१४९
१७३
२६५
१७७
१८४
१९०
२१७
२२१
२२९
२३०
२३६
२४१
२४४
२४७
२५४
२६०
हष्टनयप्रमाणरूपसिद्धान्त सद्भावो हि विद्वान सर्व स्व-पर तन्त्रोक्तमर्थं स्थानाविरोधतः प्रतिपद्यते, न त्वेकान्ततस्तत्र विप्रतिपद्यते ।
भावनाज्ञानान्वितस्यापि सर्वभव्यसार्थेऽनुग्रहप्रवृत्तस्य हितैव प्रवृत्तिः ।
मोहो हि ससङ्गप्रतिपत्तिरूपः शास्त्रे निवार्यते गुरुषु गौतमस्नेहप्रतिबन्धन्यायेन ।
स्वं स्वकीयं अध्ययनं वा स्वाध्यायः ।
रात्रिन्दिवनियतक्रमशुद्धक्रियासन्तानस्य इतिकर्तव्यतापदार्थत्वात् ।
बहुकालसाध्यक्रियायां त्वरया ह्यप्रमत्तत्वलक्षणो यतिभावो व्येति ।
मूलाधानं = मार्गानुसारिक्रियाजनितपुण्यानुबन्धि पुण्यलक्षणबीजन्यासः ।
आज्ञा भङ्गभीतिपरिणामस्य तथाविधजीववीर्यप्रवर्धकत्वात् ।
शुद्धपरमात्मगुणध्यानं निरालम्बनम् ।
उद्विग्नक्रियाकर्त्रा योगिकुलजन्मापि जन्मान्तरे न लभ्यते गृहीतदीक्षस्य सर्वथा मूलोत्तरगुणनिर्वहणाभावे विधिना सुश्रावकाचारग्रहणमुपदर्श्यते । कृतेतरादिसङ्कलसहितक्रियाया एवेष्टफलहेतुत्वात् अकालरागस्य तत्फलोपघातकत्वात् ।
न हि शास्त्रोक्तयोरनुष्ठानयोरयं विशेषोऽस्ति यदेकमादरणीयम् अन्यत्तु नेति ।
आसङ्गयुक्तं ह्यनुष्ठानं गौतमगुरुभक्तिहष्टान्तेन तन्मात्रगुणस्थानकस्थितिकार्येव न मोहोन्मूलनद्वारेण केवलोत्पत्तये प्रभवति । उदात्तः = निजपरगणनारूपलघुचित्ताभावेन उदारः । यो हि यत्र कर्मणि सिद्धः तदनुस्मरणस्य तत्रेष्टफलदत्वात् । परमात्मस्वरूपदर्शने तु केवलज्ञानेऽनालम्बनयोगो न भवति, हष्टस्य तस्य तदालम्बनी भावात् । सिद्धस्वरूपदर्शने सर्वस्य वस्तुनो दृष्टत्वात् ।
तस्मिन् (कर्मबन्धे) योग्यता = जीवस्य कर्मपुद्गलग्राहकस्वभावत्वं अनादिपारिणामिकभव्यभावलक्षणं सहजमलरूपम् ।
सर्वैः प्रकारैः चिन्तनीयं तत्त्वदृष्ट्या = आगमापनीतविपर्ययमलया प्रज्ञया ।
नियतधर्मककार्यनियामकः तथाविधसामग्रीसमाज एव कथञ्चिदेकत्वेन भासमानः परिमाणिभव्यत्वरूपः । वैषयिकसुखस्यापि दुःखरूपत्वात् ।
तथागुणग्रहरसिकानां परवचनानु पपत्तिपरिहारप्रवणस्वभावत्वात् ।
बहुश्रुतेभ्य एव धर्मः श्रोतव्यः, अबहुश्रुतेभ्यो धर्मश्रवणे प्रत्यपायसम्भवात् ।
For Private & Personal Use Only
३८३
पृष्ठ
२६७
२६७
२९७
२९९
३०३
३०३
३११
३१३
३१७
३२१
३२३
३२५
३२६
३२६
३२९
३२९
३३३
३४६
३४९
३६१
३६२
३६३
३६५
३७०
३७४
www.jainelibrary.org

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250