Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 187
________________ ३८२ पृष्ठ १४८ १६५ १८४ परिशिष्ट - २ मूलग्रन्थे स्पष्टीकृता अर्थविशेषाः पृष्ठ बाह्य लिङ्गमसारं तत्प्रतिबद्धा न धर्मनिष्पत्तिः सद्गृहिणो जन्मफलं इदं (जिनभवन) परमम् कञ्चकमात्रत्यागान हि भुजगो निर्विषो भवति सम्बन्धं इह क्षुण्णं न मिथः सन्तः प्रशंसन्ति गुरुपारतन्त्र्यमेव परमगुरुप्राप्तेः इह बीजम् प्रतिष्ठा = देवतोद्देशात् स्वात्मन्येव निजभावस्यैव परं वचनाराधनया खलु धर्मस्तद्बाधया त्वधर्मः स्थापनम् अस्मिन् (जिनवचने) हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्रः ५६ कृतकृत्यत्वादेव तत्पूजा (जिनपूजा) गुणोत्कर्षात् फलवती धर्मः चित्तप्रभवः श्रेयोदानात् अशिवक्षपणाच्च सतां मता इह दीक्षा पुष्टिः = पुण्योपचयः, शुद्धिः = पापक्षयेण निर्मलता (दीक्षायां) प्रथमं ध्यानाध्यायनाभिरतिः पश्चात् तन्मयता ६९ भवति औदार्य = कार्पण्यत्यागात् विज्ञेयं आशयमहत्त्वम् स्पर्शः = तत्तत्त्वावाप्तिः परहितचिन्ता = मैत्री १०८ भिक्षाटनादि सर्व परार्थकरणं यतेझेंयम् परदुःखविनाशिनी = करुणा १०८ सद्बोधमात्रमेव हि चित्तं निष्पन्नयोगानाम् परसुखतुष्टिः = मुदिता १०८ अभ्यासादऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः परदोषोपेक्षणं = उपेक्षा तस्य (आगमान्तरस्य) अपि न सद्वचनं सर्वं यत् आगमवचनपरिणतिः = भवरोगसदौषधम् प्रवचनादन्यत् । शास्त्रबहुमानतः सच्चेष्टातः परपीडात्यागेन च धर्मनिष्पत्तिः धर्मश्रवणे यत्नः सततं कार्यो बहश्रुतसमीपे नव्याजादिह धर्मो भवति ६६ २२३ २७७ २८८ Mmmmm ० ० ० ०w ३७४ भात्तः १४० १४६ परिशिष्ट - ३ योगदीपिकायां वाक्यविशेषानां निर्देशः पृष्ठ बालादीनां बाह्यदृष्ट्यादौ च स्वरूपभेद एव हेतुः । ४ । स्वहेतुस्वरूपानुबन्धशुद्धः प्रवृत्त्याशयो ज्ञेयः । गुरुलाघवज्ञानसाध्यकार्यानाचरण-सूत्रदृष्ट- मात्राचरणाभ्यां ६ अल्पस्यापि विघ्नस्य सत्त्वे कार्यासिद्धेः ।। ७८ मध्यमाचारः भावेन विना चेष्टा कायवाक् मनोव्यापाररूपा तुच्छा, ते (बुधाः) एव क्षीरनीरविवेचका नान्ये द्रव्यक्रियात्वेन फलाजननी । साध्-श्राद्धादीनां गर्हा-प्रद्वेषादेश्च ज्ञायते अपरिशुद्धानुष्ठानं सम्यम्हष्टेः तप्तलोहपदन्यासतुल्या पापे प्रवृत्तिः अस्वारसिकी। ८६ अवश्यन्तया । बीजाधानं = धर्मतरोः बीजस्य पुण्यिानुबन्धिपुण्यस्य न्यासः ।९६ आमुष्मिकफलोपदेशे स्वतन्त्रप्रमाणं आगमः । सर्वस्यापि सद्वचनस्य परसमपेऽपि स्वसमयानन्यत्वात् । १०३ विपरीतदेशनाकरणं अपरिणामस्यातिपरिणामस्य वा जनप्रियस्य हि धर्मः प्रशंसास्पदं भवति । जननात् श्रोतुः उन्मार्गनयनं भवगहने । 'महाव्रतादिप्रतिपादको मदीयागमः समीचीनः स्वयमुपदिश्यमानाचाराकरणे वितथाशङ्कया श्रोतुर्मिथ्या अकरणनियमादिप्रतिपादकान्यागमो न समीचीन' इत्यस्य त्ववृद्धिप्रसङ्गात् दुराग्रहत्वात् । सर्वत्र पुरस्क्रियमाणागमसम्बन्धोबोधित संस्कार धर्मस्य श्रवणं = अविपरीतार्थाकर्णनम् । जनितभगवद्ह हृदयस्थता समरसापत्तिः सा (= समापत्तिः) च 'मयि तद्रूपं', 'स एवाहमि' सम्भवत्प्रतीकारेषु (परेषां) दोषेष सापेक्षयतिना नोपेक्षा ११० विधेया। त्यादिध्यानोल्लिख्यमानवैज्ञानिकसम्बन्धविशेषरूपा । लक्षणस्य कदाप्यपरावृत्तेः । एकक्रिया सकलक्रियासापेक्षा । सर्वस्या अपि सतां प्रवृत्तेः उपसर्जनीकृतस्वार्थ - कार्यान्तरविरोधिनः सत्कार्यस्यापि लौकिकत्वात् । प्रधानीकृतपरार्थत्वात् । मतिमान् = आयतिहितज्ञः । यत्नातिशयः = अप्रमादभावनाजनितो विजातीयः प्रयत्नः । ७५ १०२ " m m mm , Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250