Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 184
________________ एताः खल्वभ्यासात्क्रमेण एताश्चतुर्विधाः खलु भवन्ति एते प्रवचनतः खलु एवं गुरुसेवादि च काले एवं त्वपूर्वकरणात्सम्यक्त्वामृत एवं पशुत्वविमो दुःखान्तो एवं सिद्धे धर्मे १३.११ १३.८ १६.१६ ५.१५ ३.१५ १६.४ ५.१ ७.१४ एवंविधेन यद्बिम्बकारणं तद्वदन्ति एवंविधमिह चित्तं भवति १४. १४ एष द्वयोरपि महान् विशिष्ट ७.५ ८.१० १६.११ एषा च लोकसिद्धा शिष्टजना ऐदम्पर्यं शुध्दयति यत्रासावागमः ऐम्पर्यगतं यद्विध्यादौ औदार्यं कार्पण्यत्यागाद्विज्ञेयं औचित्याद्गुरुवृत्तिर्बहुमान ११.९ ४.३ १३.२ ४.२ ९.९ औदार्यं दाक्षिण्यं पापजुगुपसाऽथ कायादियोगसारा त्रिविधा कारणविधानमेतच्छुद्धा भूमिर्दलं कीर्त्यारोग्य-ध्रुव-पदसम्प्राप्तेः सूचकानि १२.९ कूपोदाहरणादिह कायवधोऽपि ६.३ ९.१४ ९.१५ ७.१६ १४.६ १४.४ कृतकृत्यत्वादेव च तत्पूजा कृषिकरण इव पलालं नियमा क्षेपेऽपि चाप्रबन्धादिष्टफल खेदे दाढर्याभावान्न प्रणिधानमिह खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्य गम्यागम्यविभागं त्यक्त्वा गर्भार्थं खल्वेषां भावानां गुणतस्तुल्ये तत्त्वे संज्ञाभेदा गुरुदोषारम्भितया तेष्व १४.३ ४.१० १६.१५ गुरुपारतन्त्र्यमेव च तद्बहुमाना गुरुभक्तिः परमास्यां विध गुरुविनयः स्वाध्यायो योगाभ्यासः गुर्वादिविनयरहितस्य यस्तु Jain Education International ४.११ १.९ २.१० ११.४ १३.१ ११.१२ गुर्वी पिण्डविशुद्धिश्चित्रा गौरवविशेषयोगात् खलु पत्नी चक्रभ्रमणं दण्डात्तदभावे चैव चक्षुष्मानेकः स्यादन्धो चरमाद्यायां सूक्ष्मा अतिचाराः चरमावञ्चकयोगात्प्राति चारिचरकसञ्जीव (वि) न्यचरक चित्तविनाशो नैवं प्रायः चिन्तामणिः परोऽसौ तेनैव जिनबिम्बकारणविधिः काले पूजा जिनभवने तबिम्बं कारयितव्यं ज्योतिः परं परस्तात्तमसो तत एवाविधिसेवादानादौ तत्प्रीतिभक्तिवचनासङ्गेोपपदं तत्रापि च न द्वेषः कार्यो तत्राप्रतिष्ठितोऽयं यतः तत्रासन्नोऽपि जनो तत्रैव तु प्रवृत्तिः शुभसारोपाय तत्संस्कारादेषा दीक्षा सम्पद्यते तद्योगयोग्यतायां चित्रायां तनुकरणादिविरहितं तन्नास्य विषयतृष्णा प्रभव तस्माच्चरमे नियमादागम तस्माद्यथोक्तमेत्रितयं नियमेन तस्मिन् दृष्टे दृष्टं त्रैलोक्यसुंदरं यन्मनसापादयति दण्डीखण्डनिवसनं भस्मादिविभूषितं दलमिष्टकादि तदपि च शुद्धं दशसंज्ञाविष्कम्भणयोगे दाक्षिण्यं परकृत्येष्वपि योगपरः दावपि च शुद्धमिह यत्नानीतं देयं तु न साधुभ्यस्तिष्ठन्ति देयास्मै विधिपूर्व सम्यक्तन्त्रा For Private & Personal Use Only २.५ १०.५ १०.८ १२.४ १०.११ १५.६ ११.११ ३७९ ७.४ २.१५ ७.२ ७.१ १५.१४ ५.६ १०.२ १६.१३ १५.९ ६.६ ३.८ १२.१० १६.६ १५.१३ ४.९ ५.८ १६.१२ १५.७ ९.१२ ११.१३ ६.७ ५.१० ४.४ ६.८ ६.१५ १२.६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250