Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
8 अद्वेष- जिज्ञासादिनिरूपणम्
उक्ताऽद्वेषस्यैव तत्त्वज्ञानाजुकूलतामभिधातुमाह अद्वेष' इत्यादि ।
अद्वेषो जिज्ञासा शुश्रूषा श्रवण-बोध-मीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ॥ १६ / १४॥
(१) अद्वेषः = पक्षपातकृताऽप्रीतिपरिहारः तत्त्वविषयः । (२) जिज्ञासा तत्पूर्विका तत्त्वज्ञानेच्छा । (३) शुश्रूषा = बोधश्रोतः सिराकल्पा तत्त्वजिज्ञासापूर्विका । (४) श्रवणं' = तत्त्वशुश्रूषानिबन्धनतत्त्ववचनाऽऽकर्णनम् । (५) बोधः = श्रवणनिबन्धनतत्त्वपरिच्छेदः । (६) मीमांसा = बोधानन्तरभावितत्त्वविचाररूपा, ततः श्रवणादिपदानां
=
कल्याणकन्दली
- इति प्राक् [पृ.१०३, २६५ ] निरूपितमेव । तत्तन्नय - कालभेदादिकं पुरस्कृत्य प्रवर्तनात् मूलागमैकदेशभूते परसमये वैचित्र्यावभासेऽपि तत्प्रतिक्षेपो न हिताय । तदुक्तं योगदृष्टिसमुच्चये यद्वा तत्तन्नयापेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥ १३८ ॥ तदभिप्रायमज्ञात्वा न ततोऽवग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः | | परः || १३९ || - इत्यादि प्राक् [पृष्ठ- २४] दर्शितमेव । ततश्च परसमय एकान्तेनाऽसन्नेव' इति मोहः विपश्चितां न सम्भवति, तत्त्वहाने: । तदुक्तं योगबिन्दी -> आत्मीयः परकीयो वा कः सिद्धान्तो विपश्चिताम् । दृष्टेष्टाऽबाधितो यस्तु युक्त स्तस्य परिग्रहः || ५२५ ॥ - इति । सर्वदर्शनभेदेषु विरुद्धेषु सुपण्डिताः । रागद्वेषा न कुर्वन्ति शुद्ध - ब्रह्मोपयोगिनः ||६३ || परस्परविरुद्धेषु धर्मेषु ब्रह्मवेदिनः । यत्सत्यं तत्प्रगृह्णन्ति सापेक्षनयदृष्टितः ||६५ || सर्वदर्शनधर्मेषु सत्यस्य तारतम्यता । विद्यतेऽतः प्रजीवन्ति जीवत्स्वरूपशक्तितः ||६६|| - इत्येवं अध्यात्मगीतावचनान्यप्यत्रानुसन्धेयानि । यथा चैतत्तत्त्वं तथा प्राक् [४ / ११ पृ. १०४] निरूपितमेव ।।१६ / १३ ।।
मूलग्रन्थे दण्डान्वयस्त्वेवम् अद्वेषः, जिज्ञासा, शुश्रूषा, श्रवण- "बोध- 'मीमांसाः, परिशुद्धा प्रतिपत्तिः, प्रवृत्तिः इति तत्त्वे अष्टाङ्गिकी प्रवृत्तिः || १६ / १४ ।। इयञ्च कारिका योगदृष्टिसमुच्चयवृत्त्यधिकारविंशिकावृत्त्यादौ [यो.गा. १६ विं.गा. १२] समुद्धृता वर्तते ।
=
[१] अद्वेषः = पक्षपातकृताप्रीतिपरिहारः तत्त्वविषय इति । स्वाभिमतपदार्थगोचराभिलाषातिरेकप्रयुक्ता या तदितरतत्त्वविषयिणी अप्रीतिः तस्याः परिहार इत्यर्थः । [२] जिज्ञासा तत्पूर्विका तत्त्वज्ञानेच्छा इति तत्त्वगोचराऽप्रीतिपरिहारपूर्विला | | तत्त्वगोचरयथावस्थितबोधविषयाभिलाषा, अद्वेषत एव तत्प्रतिपत्त्यानुगुण्यमिति हेतोः । जिज्ञासायां विविदिषाऽपराभिधानायां सत्यामेव शुश्रूषादयः प्रज्ञागुणा भवन्ति, यथोक्तं मूलकारैरेव ललितविस्तारायां -> सत्याञ्चास्यां तत्त्वगोचराः शुश्रूषा- श्रवणग्रहण-धारणा-विज्ञान - ऊहापोह - तत्त्वाभिनिवेशा: प्रज्ञागुणाः - [प्र.४७ ] इति । [३] शुश्रूषा प्राक् व्यावर्णिता [ ११ / १ | पृ. २५२ ] । [४] श्रवणं तत्त्वशुश्रूषानिबन्धनतत्त्ववचनाऽऽकर्णनमिति । ततश्च संवेगादिलाभोऽपि महार्घ्यः सञ्जायते । इदमेवाभिप्रेत्य श्रावकप्रज्ञप्तिप्रकरणे श्रीउमास्वातिवाचकैः नव-नवसंवेगो खलु नाणावरणखओवसमभावो । तत्ताहिगमो य तहा | जिणवयणाऽऽयन्त्रणस्स गुणा || ३ || नवि तं करेइ देहो न य सयणो नेय वित्तसंघाओ । जिणवयणसवणजणिया जं संवेगाइया लोए ||४|| ←← इति । ततश्चाऽखिलं कल्याणं सञ्जायते, तदुक्तं योगदृष्टिसमुच्चये क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः । बीजं प्ररोहमादत्ते तद्वत्तत्त्वश्रुतेर्नरः ||६१|| क्षारम्भः तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा ||६२ || | अतस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं लोकद्वयहितावहम् ||६३ ॥ - इति प्राक् दर्शितमेव [पृ. २५ ] ।
=
->
३७१
यत्तु योगसारप्राभृते -> क्षाराम्भस्त्यागतः क्षेत्रे मधुरोऽमृतयोगतः । प्ररोहति यथा बीजं ध्यानं तत्त्वश्रुतेस्तथा || [ ७/ ५०] इत्येवं वदता नग्नाटामितगतिना तत्त्वश्रवणस्य ध्यानफलकत्वमुक्तं तच्चिन्त्यम् । [५] बोधः = श्रवणनिबन्धनतत्त्वपरिच्छेदः = तत्त्वगोचराप्रीतिपरिहारमूलकजिज्ञासासहित-शुश्रूषापूर्वकश्रवणजनितः सूक्ष्मः तत्त्वनिर्णयः । [६] मीमांसा = बोधानन्तरજૈનપ્રવચનને અનુસારી હોય તે જ સત્ છે. આ ખ્યાલમાં રાખવું.] [૧૬/૧૩]
ઉપરોક્ત અદ્વેષ જ તત્ત્વજ્ઞાનને અનુકૂળ છે - આ વાતને જણાવતા ગ્રંથકારથી કહે છે કે –
गाथार्थ :- [1] अद्वेष, [२] निज्ञासा, [3] शुश्रूषा [४] श्रवाग, [4] जोध, [६] मीमांसा, [७] परिशुद्ध प्रतिपत्ति, [८] प्रवृत्ति - आम तत्त्वप्रवृत्ति अष्टांगिडी छे. [१६ / १४]
તત્ત્વમાં અષ્ટાંગપ્રવૃત્તિ
Jain Education International
टीडार्थ :- [૧] કોઈક પક્ષપાતના કારણે થયેલ તત્ત્વવિષયક અપ્રીતિનો પરિહાર = અદ્વેષ. [૨] અદ્વેષપૂર્વક તત્ત્વજ્ઞાનની ઈચ્છા = જિજ્ઞાસા. [૩] જ્ઞાનના પ્રવાહની સેર જેવી તત્ત્વજિજ્ઞાસાપૂર્વક તત્ત્વ સાંભળવાની ઈચ્છા = શુશ્રૂષા. [૪] શ્રવણ = તત્ત્વને સાંભળવું. [૫] બોધ = તત્ત્વજ્ઞાન. [૬] મીમાંસા = તત્ત્વવિચારણા. મૂળ ગાથામાં શ્રવણ વગેરે પદનો દ્વન્દ્વ સમાસ १. मुद्रितप्रती १ श्रवणमाकर्णनं, बोधोऽवगमः, मीमांसा तत्त्वविचाररूपा - इति त्रुटितः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250