Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
३४२ पञ्चदशं षोडशकम्
8 प्रातिभज्ञानविचार:
चरमाऽवञ्चकयोगात् फलावञ्चकयोगात् प्रागुक्तात् प्रतिभैव प्रातिभं अदृष्टार्थविषयो मतिज्ञानविशेषः तेज सञ्जाता तत्त्व (सं) दृष्टिः यस्य स तथा भवतीति सर्वविशेषणसङ्गता क्रियाऽध्याहार्या । इदं = अनुपदोक्तफलं | सालम्बनध्यानद्वारा प्रत्यक्षीकृतं जिनेन्द्ररूपं अपरं परस्मादन्यत् अर्वाग्भागवर्त्ति तत्त्वं परमार्थरूपं ध्येयं तत् | वर्तते यद्वशतस्तु यदपरतत्त्वसामर्थ्यात् ' ( अतोऽपि ? ) अस्ति = जायते अतोऽपि = 'अपरतत्त्वादपि अन्यत् =
कल्याणकन्दली
=
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> चरमावञ्चकयोगात् प्रातिभसआततत्त्वसंदृष्टिः । इदं तत् अपरं तत्त्वं यद्वशतः तु अतोऽपि अन्यत् अस्ति ॥ १५ / ६ || प्रागुक्तात् = अष्टमषोडशके त्रयोदशकारिकायां व्याख्यातात् फलावञ्चकयोगात् ।
प्रतिभैव प्रातिभं अदृष्टार्थविषयो मतिज्ञानविशेष इति । वस्तुतस्तु मार्गानुसारिप्रकृष्टोहाऽऽख्यज्ञानमेव प्रातिभज्ञानं, नैतच्छ्रुतं, न केवलज्ञानं, न च ज्ञानान्तरमिति रात्रिन्दिवारुणोदयवत् । अरुणोदयो हि न रात्रिन्दिवातिरिक्तो न च तयोरेकोऽपि वक्तुं पार्यते । एवं प्रातिभमप्येतन केवलज्ञानादिरूपं न वा तदतिरिक्तमपि वक्तुं शक्यते, तत्काल एव तथोत्कृष्टक्षयोपशमवतो | भावात् । श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यत्वान्न श्रुतं, क्षायोशमिकत्वादशेषद्रव्यपर्यायाऽविषयत्वान्न केवलमिति । इष्टञ्चैतत्तारकनिरीक्षणादि| ज्ञान- शन्दवाच्यमपरैरपीत्यादिकं व्यक्तं योगदृष्टिसमुच्चयवृत्तौ [गा. ८ वृ. पृ. ७२] - प्रातिभात् सूक्ष्म-व्यवहितविप्रकृष्टातीतानागतज्ञानम् <~ [३/३६ पृ.३५४] इति योगसूत्रभाष्यकारः । - प्रतिभा = उपदेशादिनैरपेक्ष्येण सूक्ष्मादीनां मानसं यथार्थज्ञानं, | तत्सामर्थ्यं = प्रातिभम् <- [यो.सू. ३/३६ वा. पृ.३५५] इति योगवार्तिककृत् । अर्वाग्भागवर्ति = योगप्राथम्यकालीनं तत्त्वं | वर्तते । अपरतत्त्वसामर्थ्यात् = सालम्बनयोग- शक्त्युद्रेकात् परतत्त्वं जायते । तदुक्तं सम्बोधप्रकरणे - सालंबणझाणाओ झाणमणालंबणं हविज्ज सया - [ १२६ ] | योगशास्त्रेऽपि स्थूलात्सूक्ष्मं विचिन्तयेत्, सालम्बाच्च निरालम्बम् <- [ १० / ५] | इत्युक्तम् । इदमेवाभिप्रेत्य ज्ञानार्णवे शुभचन्द्रेण -> अलक्ष्यं लक्ष्यसम्बन्धात् स्थूलात् सूक्ष्मं विचिन्तयेत् । सालम्बाच्च निरालम्बे तत्त्ववित्तत्त्वमअसा ||[३३ / ४] अथ रूपे स्थिरीभूतचित्तः प्रक्षीणविभ्रमः । अमूर्त्तजमव्यक्तं ध्यातुं प्रक्रमते ततः ॥ ← [ ४० / १५] इत्युक्तम् । तदुक्तं योगशास्त्रेऽपि एवं क्रमशोऽभ्यासाssवेशाद् ध्यानं भजेन्निरालम्बम् । समरसभावं यातः परमानन्दं ततोऽनुभवेत् ॥ <[ १२ / ५ ] इति । प्रेक्षावतामपि प्रथमं परतत्त्वध्यानं दुःशकमिति तत्प्राथम्येनाऽपरतत्त्वं ध्येयमिति भावः । तदुक्तं तत्त्वानुशासने इदं हि दुःशकं ध्यातुं सूक्ष्मज्ञानावलम्बनात् । बोध्यमानमपि प्राज्ञैर्न च द्रागवलोक्यते । तस्मालक्ष्यं च शक्यञ्च दृष्टादृष्टफलञ्च यत् । स्थूलं वितर्कमालम्ब्य तदभ्यसन्तु धीधनाः ॥ ← [५/४०-४१] इति । गरुडपुराणे योगारम्भे मूर्त्तहरिममूर्त्तमथ चिन्तयेत् । स्थूले विनिर्जितं चित्तं ततः सूक्ष्मे शनैर्नयेत् ॥ <← [१/२२९/२५] इति यदुक्तं तदप्यत्रानुसन्धेयम् । भगवद्गीतायामपि शनैःशनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् || - [६/२५] इत्युक्तम् । यदपि परैः योगेन योगो ज्ञातव्यो योगो योगात् प्रवर्तते । योऽप्रमत्तस्तु योगेन स योगे रमते चिरम् ॥ - [ ] इत्युच्यते तदपि 'योगेन = उपयोगेन यद्वा मनोयोगेन यद्वाऽऽद्यकालीनयोगेन योग उत्तरकालीनो ज्ञातव्यो, निरालम्बनो योगो सालम्बनात् योगात् प्रवर्तते । योऽप्रमत्तस्तु योगेन मनोवाक्काययोगत्रितयेन स मोक्षयोजनभावेन योगे रमते चिरम्' इत्यादिरूपेण सम्यगवसेयम् ।
->
->
->
यत्तु
-> णयरम्मि वण्णिदे जह ण वि रण्णो वण्णणा कदा होदि । देहगुणे धुव्वंते ण केवलिगुणा धुदा होंति ||३०||
=
Jain Education International
-
ગાથાર્થ :- ચરમ અવચંક યોગના લીધે પ્રાતિભ જ્ઞાનથી જેને તત્ત્વવિષયક સમ્યક્ દૃષ્ટિ ઉત્પન્ન થઈ છે તેવો ધ્યાતા થાય છે. આ તે અપર તત્ત્વ છે કે જેના સામર્થ્યથી અન્ય = પરતત્ત્વ પણ પ્રગટ થાય છે. [૧૫/૬]
टीडार्थ :પૂર્વોક્ત [પૃ.૨૦૧] ફલાવંચક નામના છેલ્લા અવંચકયોગના કારણે પ્રાતિભ જ્ઞાનથી જેને તત્ત્વદષ્ટિ ઉત્પન્ન થઈ છે તેવો તે ધ્યાતા જીવ બને છે. પ્રતિભા એ જ પ્રાતિભ જ્ઞાન. અર્થાત્ અષ્ટઅર્થવિષયક = અતીન્દ્રિયગોચર મતિજ્ઞાન વિશેષ थे प्रति पहार्थ छे तेना सीधे ध्याता पुरुषने तत्त्वविषय दृष्टि-जोष उत्पन्न थाय छे. हे भूण गाथामा 'भवति' खेषु ક્રિયાપદ નથી. છતાં બધા જ વિશેષણો સાથે સંબંધિત ક્રિયાનો અધ્યાહાર કરવાનો છે. [એમ ટીકાકાર ઉપાધ્યાયજી મહારાજ જણાવે छे. भूण गायामां प्रातिभस आततत्त्वसंदृष्टिः ५६ छे ते बहुव्रीहिसमासगर्भित होवाथी तेनो अर्थ छे- 'प्रतिलची उत्पन्न थर्ध छे જેને તત્ત્વદષ્ટિ એવો ધ્યાતા પુરુષ' થાય છે. - આમ છેલ્લે ‘થાય છે’ આવી ક્રિયા અધ્યાત સમજવી પડે.] આ હમણાં જણાવેલ ફળ જિનેંદ્રરૂપ સાલંબન ધ્યાન દ્વારા પ્રત્યક્ષ કર્યું. આ અપર તત્ત્વ છે. અર્થાત્ પરતત્ત્વ કરતાં પૂર્વભાગવર્તી છે. તે પારમાર્થિક ધ્યેય १. 'अतोऽपि' इति पदमत्राधिकं भाति । २ मुद्रितप्रती 'अपरत्त्वादि'ति त्रुटितः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250