Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 87
________________ २८२ द्वादशं षोडशकम् 8 देशविरत्याराधनात् सर्वविरतियोग्यताविर्भावः 008 न्यासः = व्रतप्रतिज्ञाकालविहिताचार: (सा विद्यते यस्य स तवान् तस्मिन् = तद्वति च पुरुषे देशदीक्षावति सर्वदीक्षावति च सम्यक् = समीचीनं = सङ्गतं तन्नामादिस्थापन) तेषां = प्रवचनप्रसिद्धानां जामादीनां चतुण्णा स्थापनं = आरोपणं अविद्वतं = विद्रवरहितं = अनुपप्लवमिति यावत् । कथं तन्नामादिस्थापनं 'स्वगुरुभिः योजन = स्वजीतानुरोधेन विधानं, ततः ॥१२/७॥ 'जामन्यासस्य दीक्षानिमित्तत्वे को हेतु: ?' इत्यत आह -> 'नामे'त्यादि । नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह । तत्स्थापना तु दीक्षा तत्त्वेनाऽन्यस्तदुपचारः ॥१२/८॥ कल्याणकन्दली इत्युक्तम् । देशविरतिदीक्षा सर्वविरतिदीक्षा चेति । तदुक्तं निशीथभाष्ये -> दुविहो चरणधम्मो य अगारमणगारियं चेव <- [३३००] । तदुक्तं स्थानाङ्गेऽपि -> चरित्तधम्मे दुविहे पन्नत्ते । तं जहा - आगारचरित्तधम्मे चेव, अणगार-चरित्तधम्मे चेव - (२/१) इति । समयसारे देवानन्दसूरिभिरपि -> सावज्जजोगविरई सम्मं चारित्तं पण्णत्तं । तं च दुविहं ।। तं जहा- सञ्चओ देसओ अ - [९] इत्युक्तम् । तदक्तं योगबिन्दौ अपि -> देशादिभेदतश्चित्रमिदं चोक्तं महात्मभिः <- [३५७], इदं = चारित्रम् । कथारत्नकोशेऽपि -> असेससावज्जवजिया दिक्खा । सा पुण समत्थअसमत्थगाहगावेक्खया दुविहा <- [पृ.३४९/गा.२] इत्युक्तम् । एतेन -> सावज्जजोगविरई चरणं ओहेण देसियं समए । भेषण उ दविगप्पं देसे सब्वे अ नायव्वं ॥११४।। - इति पुष्पमालावचनमपि व्याख्यातम् , दीक्षा-विरति-चरण-चारित्र-संयमादीनामनर्थान्तरत्वात् । देशविरति-सर्वविरत्यधिकारिणोः प्रायः साम्यात्यागक्तदीक्षाधिकारिविशेषणसम्बन्ध उभयत्र कार्यः. न इदमेवाभिप्रेत्य श्रीहेमचन्द्रसूरिभिः पुष्पमालायां -> संवेगभाविअमणो सम्मत्ते निच्चलो थिरपइन्नो । विजइंदिओ अमाई, पन्नवणिज्जो किवालु य ।। जइधम्ममि कुसलो धीमं आणारुई सुसीलो अ । विनायतस्सरूवो अहिगारी देसविरईए ।। पाए। हंति जोगा पब्बजाए वि ति च्चिय मणुस्सा । देसकुलाइसुद्धा बहुखीणप्पायकम्मसा ।। - [१२०/२१/२२] इत्युक्तम् ।। उपन्यासश्चास्या यथाक्रममेव युक्तः, देशविरत्याराधनादेव सर्वविरतियोग्यतायाः प्रायः प्रादुर्भावाद् । इदमेवाभिप्रेत्य धर्मबिन्दौ मूलकारैरेवोक्तं -> पदं पदेन मेधावी यथाऽऽरोहति पर्वतम् । सम्यक्तथैव नियमाद् धीरश्चारित्रपर्वतम् ॥[३/१७ स्तोकान् गुणान् समाराध्य बहूनामपि जायते । यस्मादाराधनायोग्यस्तस्मादादावयं मतः ।। - [३/१८] अयं = श्रावकधर्मः देशविरतिरूपः । -> श्रावकधर्मः अणुव्रतायुपासकप्रतिमागतक्रियासाध्यः साधुधर्माभिलाषातिशयरूपः आत्मपरिणामः । साधुधर्मः पुनः सामायिकादिगतविशुद्धक्रियाऽभिव्यङ्ग्यः सकलसत्त्वहिताशयामृतलक्षणः स्वपरिणाम एव, क्षायोपशमिकादिभावरूपत्वाधर्मस्य <- [पृ.५०] इति व्यक्तं ललितविस्तरायाम् । प्रवचनप्रसिद्धानां नामादीनां = नाम-स्थापना-द्रव्य-भावानां चतुर्णा आरोपणम् । स्वजीतानुरोधेन = स्वगुरुपरम्पराऽऽचीर्णव्यवहारानुसारेण विधानं = करणं, ततः = तस्मात् । सामाचारीप्रकरणे च पूर्वाचार्यैः -> 'पुच्छा वासे चिइ 'वेस "वंदणुस्सग्गः लग्गअट्ठतिअं । “समइतिअ 'तिपयाहिण १०उस्सग्गो नाम १५अणुसट्ठी ।। - (पृ.१४) इत्येवं दीक्षाविधिरुक्तः ॥१२/७॥ દીક્ષાવિશિષ્ટ વ્યક્તિમાં પ્રવચનમાં પ્રસિદ્ધ એવા નામ, સ્થાપના, દ્રવ્ય અને ભાવ - આ ચાર નિક્ષેપનું આરોપણ સમ્યક ઉપદ્રવરહિત રીતે પોતાના ગુરુઓ વડે પોતાના જીત વ્યવહારને અનુસાર કરવાથી દીક્ષામાં વાસ થાય છે. અર્થાત્ વ્રત-પ્રતિજ્ઞાના સમયે વિશેષ પ્રકારનો જે શાસ્ત્રવિહિત આચાર થાય છે તે દીક્ષા કહેવાય છે. [૧૨/૭] 11 દીક્ષાવાસ છે વિશેષાર્થ :- દીક્ષાના આ બે પ્રકાર છે -દેશવિરતિ અને સર્વવિરતિ. -> દીક્ષામાં ન્યાસ કરવો એટલે શું ? એટલે કે દીક્ષામાં વ્રતની પ્રતિજ્ઞાના સમયે થનાર શાસ્ત્રવિહિત આચાર શું છે ? મતલબ કે વ્રતપ્રતિજ્ઞાના અવસરે શાસ્ત્રવિહિત ક્યો આચાર કરવાથી દીક્ષાવાસ થયો કહેવાય ? - આ પ્રશ્નનો જવાબ એ છે કે જેની દીક્ષા થાય છે તેમાં તેના ગુરુઓ પોતાના જીત વ્યવહારને | અનુસારે શાસ્ત્રપ્રસિદ્ધ દીક્ષા સંબંધી નામ, સ્થાપના, દ્રવ્ય, ભાવ - આ ચાર નિપાઓનું આરોપણ કરે એટલે દીક્ષાન્યાસ કહેવાય. ત્યારે તાત્ત્વિક શાસ્ત્રીય દીક્ષા થઈ કહેવાય. અર્થાત્ પોતાના ગુરુ નામાદિન્યાસ કરે તે જ દીક્ષાનું નિમિત્ત છે; તેના કારણે તે વ્યક્તિ દીક્ષિત થઈ કહેવાય. નામાદિ નિક્ષેપનો નાસ ન થાય અથવા તો પોતાના ગુરુના બદલે ગમે તે સંસારી વ્યક્તિ નામાદિનું 3 આરોપણ કરે અથવા વ્યવહારનું ઉલ્લંઘન કરીને જે નામાદિનું સ્થાપન થાય તે દીક્ષાન્યાસ ન કહેવાય. [૧૨/૭] | ‘નામસ્થાપન દીક્ષાનું નિમિત્ત છે' આવું માનવામાં શું હેતુ રહેલો છે ? આ પ્રશ્ન ઉપસ્થિત થવાથી ગ્રંથકારથી જણાવે છે કે – १. मुद्रितप्रती ह. प्रतौ च ( ) चिह्नद्वयान्तर्गतः पाठो नोपलभ्यते, मूलानुसारेण योगदीपिकात्र त्रुटिता प्रतिभाति । अतः सुगमार्थकल्पनावृत्तिगतः पाठोऽत्र योजितोऽस्माभिः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250