Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
२८८ द्वादशं षोडशकम् * स्वदर्शनानुसारेण ध्यानस्वरूपमीमांसा 888 व्यतिक्रमे क्रियामलत्यागेन तदुत्तरं शुक्लीभवनस्वभावत्वात् ॥१२/१३||
अस्यैव दीक्षावतः प्रागुत्तरकालभाविगुणयोगमाह -> 'ध्याने'त्यादि । ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्त् भवति तन्मयता । सूक्ष्मार्थाऽऽलोचनया संवेगः स्पर्शयोगश्च ॥१२/१४॥ ध्यानं स्थिराध्यवसानरूपं, धयं शुक्लच, यथोक्तं -> एकालम्बनसंस्थस्य सहशप्रत्ययस्य च । प्रत्ययान्तर
कल्याणकन्दली पण्णे एवंभावे एवंपरिणामे अप्पडिवडिए वड्डमाणे तेउल्लेसाए वालसमासिएणं परिआएणं अइक्कमइ सब्वदेवतेउल्लेसं एवमाह महामुणी । तओ सुक्के सुक्काभिजाई भवइ । पायं छिण्णकम्माणुबंधे... - [४/६] इत्यादि । अत्र 'तेजोलेश्या = चित्तसुखलाभलक्षणा । अत एवाह - ततः शुक्ल-शुक्लाभिजात्यो भवति । तत्र शुक्लो नामाऽभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति । शुक्लाभिजात्यश्च एतत्प्रधानः प्रायः छिन्नकर्माऽनुबन्ध...' [पृ.१५] इत्यादिकं श्रीहरिभद्रसूरिभिरेव व्याख्यातम् । प्रकृते तादृशशुक्लीभूत-निर्ग्रन्थकर्तृकत्वात् क्षमादिकमपि शुक्लमित्युक्तमिति न विरोध इति भावनीयम् । तदुक्तं पञ्चवस्तुकेऽपि -> भणिअं च परममुणिहिं मासाइवालसप्परियाए । वणमायणुत्तराणं विइवयई तेअलेसं ति ॥२००|| तेण परं से सुक्के सुक्कभिजाई तहा य होऊणं । पच्छा सिज्झइ भयवं पावइ सबुत्तमं ठाणं ॥२०१।। - इति । अत्र -> तेजोलेश्यां = सुखप्रभावलक्षणां; शुक्लः कर्मणा, शुक्लाभिजात्य आशयेन - इति व्याख्यातं मूलकारैरिति ध्येयम् । दीक्षाद्वात्रिंशिकायामपि -> ततो निरतिचारेण धर्मक्षान्त्यादिना किल । सर्वं संवत्सराचं शुक्लमेवोपजायते ।।१०।। - इत्युक्तम् । इदश्चात्रावधेयम्- यावन्तं कालं न मूलोत्तरगुणस्खलना तावानेव कालो निश्चयतः प्रव्रज्यापर्यायः परिगण्यते, -> न तहिं दिवसा पक्खा मासा वरिसा व से गणिज्जति । जे मूलउत्तरगुणअक्खलिया ते गणिजंति ॥४९९।। - इति उपदेशमालावचनात् । अयमेव परैः सिद्धपदेनोच्यते, यथोक्तं ध्यानबिन्दपनिषदि -> ब्रह्मचारी मिताहारी योगी योगपरायणः । अब्दार्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा - ॥ [७२] इति | -> यदपि तन्त्रान्तरे गुणातीतादिपदेनोच्यते तदपि प्रकृते योज्यम्, यथोक्तं भगवद्गीतायां > समसुखदःखः स्वस्थः समलेष्टाश्मकाञ्चनः । तुल्यप्रियाऽप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः । मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ।। - भ.गी.१४/२३/२५ - महाभारत भीष्मपर्व ३८/२३/२५] इति ॥१२/१३॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> प्रथमं ध्यानाध्ययनाभिरतिः; पश्चात्तु तन्मयता भवति । सूक्ष्मालोचनया संवेगः स्पर्शयोगश्च ॥१२/१४॥
तदुक्तं योगबिन्दौ अपि -> शुभैकालम्बनं चित्तं ध्यानमाहूर्मनीषिणः । स्थिरप्रदीपसदृशं, सूक्ष्माऽऽभोगसमन्वितम् ।।३६२।। इति । तदुक्तं सम्बोधप्रकरणे [ध्या.अ.२] ध्यानशतकेऽपि च -> जं थिरमज्झवसाणं तं झाणं' - [गा.२] इति प्राक् [पृ.५८] निरूपितमेव । एतदनुसारेण दर्शनरत्नरत्नाकरेऽपि -> यत् स्थिरमध्यवसानं तद् ध्यानम् - [भाग-२ पृ.३०८] इत्युक्तम् । बृहत्कल्पभाष्येऽपि -> अज्झवसाओ उ दढो झाणं <- [१६४०] इत्युक्तम् । बृहत्कल्पभाष्यवृत्तौ च -> मनःस्थैर्यरूपं तद् [ध्यानम्] <- [उ.१-गा.१६४१-पृ.४८१] इत्युक्तम् । आदिपुराणेऽपि श्रीजिनसेनेन -> स्थिरमध्यवसानं
દેવોની તોલેશ્યા કરતાં પણ વધુ વિશુદ્ધ તેજલેશ્યા-ચિત્તશુદ્ધિ-મનપ્રસન્નતાને તે પામે છે. ધર્મક્રિયાના અતિચારો દૂર થાય છે. તેથી ધર્મશ્નમાં, ધર્મનમ્રતા વગેરે પ્રાપ્ત થાય છે. અર્થાત ક્ષમા, નમ્રતા વગેરે શુક્લ = શુદ્ધ = નિર્દોષ = નિરતિચાર બને છે. વચન ક્ષમામાંથી અતિચાર દૂર થાય એટલે તે ક્ષમા નિરતિચાર બનવાના સ્વભાવવાળી હોય છે. જેમ સફેદ વસ્ત્ર મેલું થયું હોય અને સાબુ-પાણી દ્વારા તેના મેલ દૂર કરવામાં આવે તો તે પછીના કાળમાં સફેદ બનવાન વસ્ત્રનો સ્વભાવ છે તેમ આ ઘટના ઘટાવવી. મેલ = અતિચાર-દોષ. ૧ વર્ષનો કાળ એટલા માટે જણાવ્યો છે કે પુનઃપુનઃ અભ્યાસ થવાથી ધર્મક્રિયાગત દોષની અલ્પતામાં વધારો થતો જાય છે. દીર્ઘ કાળ સુધી નિરંતર આદરપૂર્વક આચારપાલન થતાં થતાં દોષનો આવશ્યક સંપૂર્ણ હાસ થવામાં વર્ષપર્યાય રાજમાર્ગે અપેક્ષિત બને છે. એવો શાસ્ત્રકાર પરમર્ષિઓનો આશય જણાય છે. [૧૨/૧૩]
આ જ સર્વવિરતિધરના પૂર્વોત્તરકાલભાવી ગુણોની યોજનાને ગ્રંથકારશ્રી નાગાવે છે.
ગાથાર્થ :- પહેલાં ધ્યાન-અધ્યયનમાં સતત પ્રવૃત્તિ હોય છે. પછી તન્મયતા થાય છે. તથા સૂક્ષ્મ અર્થવિચારણાથી સંવેગ भने स्पर्शयो प्राप्त थाय छे. [१२/१४]
* साधुने बान-ध्यान-संव-२पर्शयोगानी G ध * ટીકાર્ચ :- ધ્યાનશબ્દનો અર્થ છે સ્થિર અધ્યવસાય/અધ્યવસાયની સ્થિરતા. કહ્યું છે કે “એક આલંબનમાં = વિષયમાં રહેલ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250