Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 41
________________ - चतुर्थः प्रस्तावः । विज्ञाय दुहितुर्भावं रत्नसारस्तदन्तिकम् 1 गत्वोवाच मम सुता भर्तारं त्वां समोहते ॥ ८ ॥ गुणसुन्दर्यथो दध्यावस्या वाञ्छा निर्थिका । हयोमहिलयोर्यस्माद् एहवास: कथं भवेत् ? ॥ ॥ यत् किञ्चिदुत्तरं कृत्वा तदेतां वारयाम्यहम् । अन्यथा या गतिमेऽस्ति साऽस्या अपि भविष्यति ॥ १० ॥ एवं विचिन्त्य मनसा साऽवदत् वेष्ठिपुङ्गवम् । अस्मिन्नर्थे कुलीनानां पित्रोरेव प्रधानता ॥ ११ ॥ वर्तेते तो च मे दूरे तत् त्वया निजनन्दिनी । प्रदेयाऽन्यस्य कस्यापि प्रत्यासननिवासिनः ॥ १२ ॥ प्रभाणि रत्नसारण मत्पुत्रास्त्वं हि वल्लभः । सा देया कथमन्यस्मै पुरुषाय मया यत: ? ॥ १३ ॥ शत्रुभिबन्धुरूपैः सा प्रक्षिप्ता दुःखसागरे । या दत्ता हृदयानिष्टरमणस्य कुलाङ्गना ॥ १४ ॥ अनुमेनेऽथ तहाक्यं साग्रहं साऽमुनोदिता। तयोविवाहश्चक्रे च श्रेष्ठिना पुण्य वासरे ॥ १५ ॥ पुण्यसारस्तदाकये कुलदेव्याः पुरो गतः । शिरः क्षुरिकया छेत्तुमारेभे मानिनां वरः ॥ १६ ॥ साहसं किं करोष्येतदिति देवतयोदितः ? । स स्माह पर्यणे षोट् यद् कन्यामन्यो मयेप्सिताम् ॥ १७ ॥ पुनरेष तयाऽभाणि या दत्ता वत्स ! ते मया । भाविनी सा तवैवैषा मा विधा मृत्यूसाहसम् ॥ १८ ॥

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108