Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma
View full book text
________________
सहिसयपयरणं । बहवो गुणा निष्ठुरक्रियाकरणादयः, विद्याश्च श्रुताभ्यासरूपाः, तासां निलय इव, ईदृगपि, उत्सूत्रभाषी मोक्तव्य एव । यथा विषापहारमणियुक्तोऽपि, 'हुः' अवधारणे, स चाने योजयिष्यते, विषधरो विघ्नकर एवेति ॥ १८॥
सयणाणं वामोहे लोया घिपति अत्थलोहेण । नो धिप्पति सुधम्मे रम्मे हा ! मोहमाहप्पं ॥ १९ ॥ [ स्वजनानां व्यामोहेन लोका गृह्यन्तेऽर्थलोभेन ।
नो गृह्यन्ते सुधर्मेण रम्येण हा ! मोहमाहात्म्यम् ॥ ]
स्वजनानां स्वज्ञातीनां व्यामोहेन, तृतीयार्थे सप्तमीयम्,. लोका गृह्यन्ते स्वायत्तीक्रियन्ते । व्यामोहोऽत्र 'अस्मत्सगीनोऽयम् (?), मत्स्वजातेर्वा एत एवाहताः' इत्यादिः । अनुक्तस्य चस्येहाक्षेपादर्थलोभेन च गृह्यन्ते । अर्थोऽत्र प्रयोजनम् । एते ह्यस्माकं मन्त्रतन्त्रादिनोपकारं कुर्वन्तीति । परं नो गृह्यन्ते सुधर्मेण रम्येन रमणीयेन । यदुक्तम्;--"धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशो-" इति वचनात् । 'हा' इति खेदे । मोहमाहात्म्यम् ॥ १६ ॥
गिहवावारपरिस्समखिन्नाण नराण वीसमणठाणं ।
एगाण होइ रमणी अन्नेसि जिणिंदवरधम्मो ॥ २०॥ [गृहव्यापारपरिश्रमखिन्नानां नराणां विश्रमणस्थानम् ।
एकेषां भवति रमण्यन्येषां जिनेन्द्रवरधर्मः ॥]
गृहं भार्या, उपलक्षणत्वात् पुत्रादिकुटुम्ब तन्निमित्तं व्यापारः कृषिवाणिज्य सेवादिको वित्तोपार्जनलक्षणस्तेन यः परिश्रमः खेदस्तेन खिनानां नराणां विश्रामस्थानमेकेषां केषाञ्चिद् भवति रमणी “वक्त्रं पूर्णशशी सुधाऽधरलता-" इतिवादिनाम् ; तथा, अन्येषां "सल्लं कामा विसं कामा" इतिवादिनां जिनेन्द्रवरधर्मः ॥२०॥
तुल्लेवि उयरभरणे मूढअमूढाण पिच्छसु विवागं ।
एगाण नरयदुक्खं अन्नेसि सासयं सोक्ख ॥ २१ ॥ [ तुल्येऽप्युदरभरणे मूढामूढानां पश्य विपाकम् । एकेषां नरकदुःखमन्येषां शाश्वतं सौख्यम् ॥]
१ शल्यं कामा विषं कामाः।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56