Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma
View full book text
________________
२६
सहिसयपयरणं । द्धकुलोत्पन्ना अपि गुणिनः संवेगयुक्ता न रमन्ति ( ? न्ते )। धर्मश्रुत्यनन्तरं प्रमादस्थाने, लान्ति जिनदीक्षां सम्यक्त्वम्, द्वितीयपञ्चासके जिनदीक्षाशब्देन सम्यक्त्वोक्तेः, ततोऽपि परमतत्त्वं सर्वविरतिम् , ततोऽपि भव्योपकाराद् मोक्षं लभन्ते ॥१४॥
वन्नेमि नारयाउ जेसिं दुक्खाइं संभरंताणं ।
भव्वाण जणइ हरिहररिद्धिसमिद्धीवि उद्धोसं ॥९५॥ . [वर्णयामि नारकान् येषां दुःखानि स्मरताम् ।
भव्यानां जनयति हरिहरर्द्धिसमृद्धिरपि रोमाञ्चम् ॥ ] वर्णयामि नारकान् येषां दुःखानि स्मरतां भव्यानां हरिहरऋद्धिसमृद्धिरपि प्रास्तामन्येषाम्, लोके तयोरेव ऋद्धिमत्त्वेन रूढेः, 'उद्धोसं' इति भीत्या रोमाञ्चं जनयति । ते हि ऋद्धिगौरवस्य नरकफलतां श्रुत्वा महत्या अपि ऋद्धेर्बिभ्यन्ती ( ? ती ) त्यर्थः ॥६५॥
सिरिधम्मदासगाणणा रइयं उवएसमालसिद्धतं । सव्वेवि समणसड्ढा मन्नंति पदंति पादति ॥९६ ॥ तं चेव केवि अहमा छलिया अभिमाणमोहभूएहिं । किरियाए हीलंता हा ! हा ! दुक्खाइं न गिणंति ॥ ९७ ॥ [श्रीधर्मदासगणिना रचितमुपदेशमालासिद्धान्तम् । सर्वेऽपि श्रमणश्राद्धा मन्यन्ते पठन्ति पाठयन्ति ॥ तमेव केऽप्यधमाश्छलिता अभिमानमोहभूताभ्याम् । क्रियया हेलयन्तो हा ! हा ! दुःखानि न गणयन्ति ।। ] श्रीधर्मदासगणिना श्रीवीरतीर्थवर्तिना महर्षिणा रचितमुपदेशमालारूपं सिद्धान्तोक्तार्थानामेव भणनात् सिद्धान्तं सर्वेऽपि श्रमणाः श्राद्धा मन्यन्ते, पठन्ति स्वयं, पाठयन्ति परान् । तमपि केचिदधमाश्चलिता भ्रान्ताः, अभिमानोऽभिनिवेशो मोहोऽशानं तावेव भूतौ ताभ्यां क्रियया तदुक्तानुष्ठाननिराकृत्या हीलयन्तः, अथवा 'क्रियया' पाठनाकरणेन, हा! हा ! दुःखानि न गणयन्ति॥ १६॥१७॥
इयराण ठक्कुराणवि आणाभंगेण होइ मरणदुहं । . किं पुण तिलोयपहुणो जिणिंददेवाहिदेवस्स ? ॥ ९९ ॥

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56