Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma
View full book text
________________
૪
सहिसयपयरणं ।
यः पार्श्वस्थादिजनो जिनोक्तेन आचरणया च न मिलति न संगच्छते, तस्याचारान् सामाचारीविशेषान् हा हा ! हे मूढ़ ! कुर्वन् कथमास्मानं भणसि जिनप्रणीतं जिनप्रणयं वा ? ॥ १४५ ॥
जं चिय लोओ मन्नइ तं चिय मन्नति सयललोयावि । जं मन्नइ जिणनाहो तं चि मन्नति के विरला ॥ १४६॥
( यदेव लोको मन्यते तदेव मन्यन्ते सकललोका अपि ।
यद् मन्यते जिननाथस्तदेव मन्यन्ते के विरलाः ॥ )
यदेव स्वकल्पितादि लोक एकः कश्चित् पार्श्वस्थादिर्मन्यते तदेव मन्यन्ते सकला अपि निर्विवेकजनाः । यत्पुनर्मन्यते जिननाथोऽर्हन्, तदेव मन्यन्ते केsपि विरला लघुकर्माणः, अनुश्रोतः प्रस्थितेभ्यः प्रतिश्रोतःप्रस्थिताल्पत्वात् ॥ १४६ ॥
साहम्मियाउ अहिओ बंधुसुयाईसु जाण अणुराओ । तेर्सि नहु सम्मत्तं विन्नेयं समयनीईए ॥ १४७ ॥
( साधर्मिक दधिको बन्धुसुतादिषु येषामनुरागः । तेषां नैव सम्यक्त्वं विज्ञेय समयनीत्या | )
66
साधर्मिकात् समधर्मिणोऽधिको बन्धुसुतादिषु येषामनुरागः, नैवं जानन्ति यथा-
अन्नन्नदेसजाया अन्नन्नाहारवढियसरीरा । जिण सासणं पवन्ना सव्वे ते बंधवा भणिया ॥ १ ॥
वित्थिन्नपाणासणखाइमेहिं पुप्फेहिं पत्तेहिं पुणष्फलेहिं । सुसावयाणं कर णिज्जमेयं कयंव जम्हा भरहाहिवेणं ॥ २ ॥” श्रीवीरस्वामिरामादिदृष्टान्ताश्च । तेषां नैव सम्यक्त्वं विज्ञेयम् । कया । समयनीत्या यागमयुक्त्या ॥४७॥
जइ जाणसि जिणनाहो लोयायारण पक्खओ हूओ । ता तं तं मन्नतो कह मन्नसि लोयमायारे ? || १४८ ॥
-
१ अन्यान्यदेशजाता अन्यान्याहारवर्धितशरीराः । जिनशासनं प्रपन्नाः सर्वे ते बान्धवा भणिताः ॥ १ ॥ विस्तीर्णपानाशनखादिमभिः पुष्पैः पत्रैः पुनः फलैः । सुश्रावकाणां करणीयमेतत् कृतमिव यस्माद् भरताधिपेन ॥ २ ॥

Page Navigation
1 ... 49 50 51 52 53 54 55 56