Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 56
________________ मुनिश्रीमोहनलालजी जैनग्रन्थमालाया प्राप्तव्यानि पुस्तकानि।। 1 सुरसुन्दरीचरिअं / प्राकृतभाषायां चतुःसहसूगाथाबद्धोऽयं ग्रन्थः / अनाधिकृतकथा सरलयाऽथ च सरसया भाषया प्रतिपादिता। विषमस्थलेषु संस्कृतपर्यायैष्टिप्पनकमप्यकारि। अनेकज्ञातव्यवृत्तान्तपरिपूर्णया संस्कृतभाषात्मिकया विस्तीर्णया प्रस्तावनया विभूपितम् / विद्वद्भिभूयः प्रशंसितम् / मूल्य साधारणपत्रात्मकस्य रूप्यकद्वयम् / उच्चपत्रात्मकस्य रूप्यकत्रयम् / 2 हरिभद्रसूरिचरित्रम् / सुप्रसिद्धजैनग्रन्थकारस्य हरिभद्रसूरेरितिहासविषयमद्यावधिसमुपलभ्यमानं समस्तमपि वृत्तं महता परिश्रमेण समासाद्य संकलितम् / ऐतिहासिकदृष्ट्यालिखितपिदं पुस्तकं प्रस्टतविषयेऽत्युपयुक्तताभद्वितीयतां च बिभर्ति, सुदृढपत्रेषु एदितस्याप्यस्य मूल्यं केवलमाणकचतुष्टयम्। सप्तसंधानमहाकाव्यम्।अत्र ऋषभनाथ-शान्तिनाथ-नेमिनाथपार्श्वनाथ-महावीरस्वामि-कृष्ण-रामचन्द्राणां सप्तानामपि महात्मनां विभिन्नघटनाशालीन्यापि चरित्राणि सशैरेव शब्दविन्यासैः प्रति पादितानीति विदुषामत्याश्चर्यकरोऽदृष्टपूर्वश्चायं ग्रन्थो महता :रिशमणापलभ्य संशोध्य च प्रकाशितः / विषमस्थलेषु टिप्पनना लकृतः / सुदृढपत्रेषु मुद्रितस्याप्यस्य मूल्यं केवलमष्टाणकाः / 4 गौतमीयमहाकाव्यम् / अस्मिन् महाकाव्ये गौतमाघेकादशगणधराणां वीरप्रभुपार्थे संशयच्छेदनानन्तरं प्रत्रज्यापर्यन्तं सम्पूर्णतया सुमनोहररीत्या चरितं प्रतिपादितमस्ति / मूल्यमष्टाणकाः / पार्श्वनाथ चरित्रम् / बहून्याचार्यः पार्श्वनाथचरितानि विरचितानि दृश्यन्ते तथाऽप्यस्य रचना हृदयंगमा / प्राप्तिस्थानम् मुनिश्रीमोहनलालजी जैन ग्रन्थमाला कार्यालय ठि, रामवाट जैन मन्दिर मु० बनारस सिटी

Loading...

Page Navigation
1 ... 54 55 56