Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma
View full book text
________________
३८
सहिसयपयरणं । मोक्तिभिः ? । 'ता' तस्मात् तेषां कृते गुणिनो दमयन्ति तत्प्रतिबोधप्रयासेनात्मानं स्वम् ॥ १२६॥ - -
दूरे करणं दूरम्मि साहणं तह पभावणा दूरे । जिणधम्मसदहावि तिक्खदुक्खाई निट्ठवइ ॥१२७॥ [ दूरे करणं दूरे साधनं तथा प्रभावना दुरे ।
जिनधर्मश्रद्धापि तीक्ष्णदुःखानि निष्ठापयति ॥] करणं दूरे चतुर्धा धर्मस्य वर्तते, तथा प्रसाधनं वाचा भणनं दूरे, तथा, प्रभावना " पवियणी धम्मकही" इत्येवंविधप्रभावकाञ्चिताहन्मतमहिमा दूरे । किं तर्हि ?। जिनधर्मश्रद्धानमपि तीक्ष्णदुःखानि निष्ठापयति, इलापुत्रवत् ॥ १२७ ।।
कइया होही दिवसो जइया सुगुरूण पायमूलम्मि । उस्सुत्तलेसविसलवरहिओ णिसुणेमि जिणधम्म ॥१२८॥ [कदा भविष्यति दिवसो यदा सुगुरूणां पादमूले ।
उत्सूत्रलेशविषलवरहितः श्रोष्यामि जिनधर्मम् ? ॥] कदा कस्मिन् काले भविष्यति स दिवसो दिनं, पक्षाधुपलक्षणम्, यदा सुगुरुपादमूले स्थितोऽहं जिनधर्म निशृणोमि, “ वर्तमानसामीप्ये वर्तमानवद्वा” इति वचनात् श्रोष्यामि । किंभूतः सन् । उत्सूत्रलेशविषलवरहितः ॥ १२८ ॥
दिहावि केवि गुरुणो हियए न रमंति मुणियतत्ताणं ।
केवि पुण अदिवञ्चिय स्मंति जिणवल्लहो जेम ॥१२९॥ [दृष्टा अपि केऽपि गुरवो हृदये न रमन्ते ज्ञाततत्त्वानाम् ।
केऽपि पुनरदृष्टा एव रमन्ते जिनवल्लभो यथा ॥ ] दृष्टा अपि, प्रास्ता (? सताम् ) श्रुताः, केऽपि गुरवः सामाचारीदक्षा हृदि न रमन्ते मुणिततत्त्वानाम् । तत्त्वज्ञास्तु जानन्ति यन्नैकाकि झानं सुगुरुताहेतुः, केवला क्रिया वा, किन्तु शानक्रिये द्वे अपि संवेगयुते सुगुरुताकारणं भवतः। दृश्यमानेषु क्वचित् संवेगाभावः, क्वचित् क्रियाऽभावः, क्वचित् श्रुताभाव इति संतोषाय न तेषाम् । केऽपि पुनरदृष्टा एव तच्चरितश्रुत्या रमन्ते । क इव ? । जिनवल्लभो यथा ॥ १२६ ॥
१ प्रावचनिकः धर्मकथो।

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56