Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma
View full book text
________________
सट्ठिसयपयरणं । दुःषमैव पञ्चमारक एव दण्डयत्यासीकरोत्यायुर्बलसंपन्मेधाद्यपहारेण लोकमिति दुःषमादण्डस्तस्मिल्लोके सांप्रतकालभाविजने, अतएव सुदुःखसिद्ध तीक्ष्णकृच्छनिष्पन्ने । पुनः किंभूते । दुःखानां मानसिकादीनां कष्टानामुदयो यत्र तस्मिन् । ईदृशेऽपि लोके धन्यानां येषां सम्यक्त्वं न चलति, अस्मिन् काले हि सम्यक्त्वस्य दुर्लभत्वात्, ततस्तान् प्रणमामि ॥१३३॥
नियमइअणुसारेणं ववहारनएण समयबुद्धीए । कालक्खित्ताणुमाणे परिक्खिओ जाणिओ सुगुरू ॥१३४॥ तहवि हु नियजडयाए कम्मगुरुत्तस्स नेय वीससिमो। धन्नाण कयत्थाणं सुद्धगुरू मिलइ पुन्नेहिं ॥१३५॥ अहयं पुणो अधन्नो ता जइ पत्तो य अह न पत्तो य । तहवि हु मह सो सरणं संपइ जो जुगप्पहाणगुरू ॥१३६।। [निजमत्यनुसारेण व्यवहारनयेन समयबुद्धया ।
कालक्षेत्रानुमानेन परीक्षितो ज्ञातः सुगुरुः ॥ . तथापि खलु निजजडतां कर्मगुरुत्वं नैव विश्वसिमः । धन्यानां कृतार्थानां शुद्धगुरुर्मिलति पुण्यैः ॥ अहकं पुनरधन्यस्तस्माद्यादि प्राप्तश्वाथ न प्राप्तश्च । तथापि खलु मम स शरणं संप्रति यो युगप्रधानगुरुः ॥] निजमत्यनुसारेण, तथा " आलएणं विहारेणं ठाणंचंकमणेण य 1
सक्का सुविहिया गाउं भासा वेणइएण य ॥१॥" इत्यादिना व्यवहारनयेन, तथा, "संव्वजिणाणं जम्हा बउसकुसीलेहिं वट्टए तित्थं" इत्यादिश्रुतसुबुद्धया, कालक्षेत्रानुमानेन सुगुरुर्धर्माचार्यः श्रीजिनपत्तिसूरिरूपः परीक्षितो विचारितस्तथा ज्ञातोऽवगतः । यद्यप्येवमस्ति तथापि, 'हुः' निश्चये, जडतायाः कर्मगुरुत्वस्य च नैव विश्वसिमः, यतो धन्यानां कृतार्थानां शुद्धगुरुमिलति पुण्यैरेव । ननु तर्हि
१ आलयेन विहारेण स्थानचक्रमणेन च ।
शक्याः सुविहिता ज्ञातुं भाषया वैनयिकेन च ॥१॥ २ सर्वजिनानां यस्माद् बकुशकुशीलैवर्तते तीर्थम् ।

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56