Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma
View full book text
________________
सहिसयपयरणं । तव किम् ? अहं पुनरधन्यो येन मे नाजनि प्राग् गुरुयोगस्ततो जातेऽपि तस्मिन् शङ्के 'ता' तस्माद् यदि प्राप्तः सोऽथचन प्राप्तस्तथापि मे भवतु शरणं स इति संप्रति काले यो युगप्रधानगुरुः ॥१३४॥१३५॥१३६॥
जिणधम्म दुग्नेयं अइसयनाणीहिं नज्जए सम्मं । तहवि हु समयढिईए ववहारणएण नायव्वं ॥१३७॥ [जिनधर्मो दुर्जेयोऽतिशयज्ञानिभिर्ज्ञायते सम्यक् ।
तथापि खलु समयस्थित्या व्यवहारनयेन ज्ञातव्यः ॥] जिनधर्मो दुर्शेयः, उत्सर्गापवादनिश्चयव्यवहारादिनयात्मकत्वात ततोऽतिशयज्ञानिभिश्चतुर्दशपूर्वधरादिभिर्ज्ञायते सम्यकस्थितत्वेन तथा , पि समयस्थित्या
" उस्सग्गववायविऊ गीयत्थो निस्सओ य जो तस्स ।
अणगृहंतो विरिय असढो सव्वत्थ चारित्ते ॥१॥" इत्यादिकया । तथा, "निच्छयो दुन्नेयं को भावो कम्मि वट्टए समणो।
ववहारो उ जुजइ जो पुवविऊ चरित्तम्मि ॥१॥" इत्यादिव्यवहारनयेन च वेदितव्योऽर्हद्धर्माराधकगुरुद्वारा जिनधर्मः ॥१३७॥
जम्हा जिणेहि भणियं सुयववहारं विसोहयंतस्स । जायइ विसुद्धबोही जिणआणाराहगत्ताओ ॥१३८॥ ( यस्माजिनैर्भणितं श्रुतव्यवहारं विशोधयतः ।
जायते विशुद्धबोहिर्जिनाज्ञाराधकत्वात् ॥] यद् यस्माज्जिनैणितं श्रुतव्यवहारं विशोधयतः श्रुतव्यवहारेण चारित्रशुद्धिं कुर्वतो जायते शुद्धा बोधिर्धर्मप्राप्तिः; केवलिनापि तस्याङ्गीकरणात् । कस्मात् ? । जिनाझाराधकत्वात् । जिनाज्ञा चैवम् ;-.
१ उत्सर्गापवादविद् गीतार्थों निश्रयश्च यस्तस्य ।
अगूहन् वीर्यमशठः सर्वत्र चारित्रे ॥२॥ २ निश्चयतो दुर्शानः को भावः कस्मिन् वर्तते श्रमणः । व्यवहारतस्तु युज्यते यः पूर्वविच्चारित्रे ॥१॥

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56