Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma
View full book text
________________
सहिसयपयरणं। - जे रजधणाईणं कारणभूया हवंति वावारा ।
तेवि हु अइपावजुया धन्ना छडंति भवभीया ॥११९॥ (ये राज्यधनादीनां कारणभूता भवन्ति व्यापाराः। तानपि खल्वतिपापयुतान् धन्या मुञ्चन्ति भवभीताः ॥)
ये राज्यधनादीनां हेतुभूता व्यापाराः शत्रुहनन-राज्यसेवा-कृषिवाणिज्यादयस्तानपि, 'हुः' निश्चये, धन्याश्छर्दयन्ति भवभयभीताः सन्तो यतस्तेऽतिपापयुताः॥११॥
बीया य सत्तरहिया धणसयणाईहिं मोहिया लुद्धा।
सेवंति पावकम्मं वावारे उयरभरणटे ॥१२०॥ (द्वितीयाश्च सत्त्वरहिता धनस्वजनादिभिर्मोहिता लुब्धाः ।
सेवन्ते पापकर्म व्यापारे उदरभरणार्थे ॥)
पूर्वोक्तमहासत्त्वेभ्योऽन्ये निःसत्त्वा धनार्जनस्वजनरक्षणादिभिर्मोहितास्त एव लुब्धा लोभवन्तः सेवन्ते पापकर्म कृष्यन्धितरण-देशान्तरयान-कर्मादानसेवा दिदुष्कर्म । कस्मिन् ? । व्यापारे उरदभरणार्थरूपे नोपकारायेत्यर्थः ॥१२०॥
तइयाहमाण अहमा कारणरहिया अनाणगव्येण । जे जति उस्सुत्तं तेसिं धिद्धित्थु पंडित्ते ॥१२१॥ ( तृतीया अधमानामधमा कारणरहिता अज्ञानगर्वेण ।
ये जल्पन्त्युत्सूत्रं तषों धिरधिगस्तु पाण्डित्यम् ॥) तृतीया अधमानामप्यधमाः सन्ति ये धनार्जनादिहेतुरहिता जल्पन्त्युत्सूत्रमशानगर्वेण । तेषां पाण्डित्यं धिर धिगस्तु, यदकारणमपि दुर्गतिं नयति ॥१२॥
जं वीरजिणस्स जिओ मरियभवुस्सुत्तलेसदेसणओ। सागरकोडाकोडिं हिंडइ अइभीमभवगहणे ॥१२२॥ ( यद् वीरजिनस्य जीवो मरीचिभवोत्सूत्रलेशदेशनतः । सागरकोटाकोटीहिण्डत्यतिभीमभवगहने ॥ )
यद् वीरजिनस्य जीवो मरीचिभवे उत्सूत्रलेशदेशनतः सागरोपमकोटाकोटि हिण्डति भ्रमति अतिभीमभवगहने ॥१२२॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56