Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 35
________________ साक्ष सढिसयपयरणं । जं जं जिणआणाए तं चिय मन्नइ न मन्नइ सेसं । जाणइ लोयपवाहे नहु तत्तं सो य तत्तविऊ ॥ ९१॥ [ यद्यज्जिनाज्ञायां तदेव मन्यते न मन्यते शेषम् । जानाति लोकप्रवाहे नैव तत्त्वं स च तत्त्ववित् ॥ ] यदेवाचार्यावन्दन-वन्दनकादि कृत्यं जिनाज्ञायां वर्तते तदेव मन्यते, न मन्यते शेषम् । अतएव जानाति लोकप्रवाहे 'नहु' नैव तत्त्वम् । स एव तादृशस्तत्त्ववित्, नापरः ॥६१॥ जिणआणाए धम्मो आणारहियाण फुडमधम्मोत्ति । इय मुणिऊण य तत्तं जिणआणाए कुणह धम्म ॥ ९२ ॥ [ जिनाज्ञया धर्म आज्ञारहितानां स्फुटमधर्म इति । इति ज्ञात्वा च तत्त्वं जिनाज्ञया कुरुत धर्मम् ॥ ] जिनाशया धर्मः, प्राज्ञारहितातां स्फुटमधर्म इति, ___ "आशाराद्धा विराद्धा च शिवाय च भवाय च ।” --- इति वचनात् । इति पूर्वोक्तं मुणित्वा झात्वा तत्त्वं जिनाशयैव धर्म कुरुतेति ॥२॥ साहीणे गुरुजोगे जे नहु निसुणंति सुद्धधम्मत्थं । ते दुट्ठधिचित्ता अह सुहडा भवभयविहूणा ॥ ९३ ॥ [स्वाधीने गुरुयोगे ये नैव शृण्वन्ति शुद्धधर्मार्थम् । ते दुष्टधृष्टचित्ता अथ सुभटा भवभयविहीनाः ॥ ] स्वाधीनगुरुयोगे केऽप्यालस्यादित्रयोदशप्रमादपदप्रमत्ताः सन्तो 'नहु' नैव निशृण्वन्ति शुद्धधर्मार्थम्, ते धृष्टदुष्टचित्ता निःशवं दुष्टं क्रूरं चित्तं येषां ते तथा; अथवा ते सुभटाः शूराः, यतो भवभयविहीनाः॥३॥ सुद्धकुलधम्मजायवि गुणिणो न रमति लिंति जिणदिक्खं । तत्तोवि परमतत्तं तओवि उवयारओ मुक्खं ॥ ९४ ॥ [ शुद्धकुलधर्मजाता अपि गुणिनो न रमन्ते लान्ति जिनदक्षिाम् । ततोऽपि परमतत्त्वं ततोऽप्युपकारतो मोक्षम् ॥] शुद्धः कुलधर्मः कुलाचारो यत्र तत्र जाता अपि तत्त्रियवणिगादी

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56