Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma
View full book text
________________
सहिसयपयरणं । [ यो ददाति शुद्धधर्म स परमात्मा जगति नैवान्यः ।
किं कल्पद्रुमसदृश इतरतरुर्भवति कदापि ? ॥] यः साध्वादिर्ददातिशुद्धधर्म स परमात्मेवातिवल्लभ इव सर्वोपकारार्हः, जगति नैवान्यस्तत्समः । किं कल्पद्रुमसदृशोऽन्यतरुः सहकारादिर्भवति कस्मिन्नपि काले ? ॥१०१॥
जे अमुणियगुणदोसा ते कह विबुहाण हुंति मज्झत्था । . अह तेवि हु मज्झत्था ता विसअमयाण तुल्लत्तं ॥ १०२ ॥ [येऽज्ञातगुणदोषास्ते कथं विबुधानां भवन्ति मध्यस्थाः ? ।
अथ तेऽपि हि मध्यस्थास्तदा विषामृलयोस्तुल्यत्वम् ॥ ] येऽमुणितगुणदोषास्ते कथं विदुषां भवन्ति मध्यस्थाः-मध्यस्थतया संमता इत्यर्थः ? । मध्यस्था हि ये, ते गुणिषु प्रीतिं दधति, दुष्टेषु चोपेक्षां कुर्वन्ति । यदि तेऽपि गुणदोषानभिक्षा अपि माध्यस्थ्यभाजः, 'ता' तर्हि विषामृतयोस्तुल्यत्वम् ॥१०२॥
मूलं जिणिंददेवो तव्वयण गुरुजणं महासुयण ।
सेसं पावट्ठाणं परमप्पणयं च वज्जेमि ॥ १०३ ॥ । मूलं जिनेन्द्रदेवस्त गुरुजनो महासुजनः ।
शेषः पापस्थानं परमात्मीयं च वर्जयामि ॥ ] मूलमाश्रयो ममाईन् , तथा, तद्वचन तत्प्रणीतो धर्मः, तथा, गुरुजनः सुजनः, नपुंसकत्वं प्राकृतत्वात्, अर्हन्तं धर्म सुगुरुं चाश्रयामीत्यर्थः। शेषमेभ्योऽन्यद् यत् पापस्थानं मिथ्यात्वादि परं परतीर्थिकसंबन्धिकम, 'अप्पणयं' इति आत्मीयकं कुलक्रमायातं गोत्रदेवीपूजन-पार्श्वस्थनमनाऽविधिप्ररूपणादि वर्जयामि ॥१०॥
अम्हाण रायरोसं कस्सुवरि इत्थ नत्थि गुरुविसए। जिणआणरया गुरुणो धम्मत्थं सेस वोसरिमो ॥१०४॥ [ अस्माकं रागरोषं कस्योपर्यत्र नास्ति गुरुविषये ।
जिनाज्ञारता गुरवो धर्मार्थ शेषान् व्युत्सृजामः ॥]
अस्माकं रागरोषं समाहारानपुंसकत्वात् प्रीति-द्वेषौ कस्याप्युपरि अत्र जगति नास्ति गुरुविषये, केवलं जिनाक्षारता गुरवो धर्मार्थ 'प्रङ्गी

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56