Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma
View full book text
________________
30
सहिसयपयरणं। [इतरेषां राज्ञामप्याज्ञाभङ्गेन भवति मरणदुःखम् ।
किं पुनस्त्रिलोकीप्रभोजिनेन्द्रदेवाधिदेवस्य ? ॥] इतरेषामपि सामान्यानां ठक्कुराणां राशामाज्ञाभङ्गेन भवति मरणदुःखम्, कि पुनस्त्रिलोकप्रभोजिनेन्द्रदेवाधिदेवस्य पाशाभङ्गेन, तत्खण्डने हि अनन्तमरणसंभवात् ? ॥८॥ • जगगुरुजिणस्स वयणं सयलाण जियाण होइ हियकरणं ।
ता तस्स विराहणया कह धम्मो कह णु जीवदया ? ॥९९॥ [ जगद्गुरुजिनस्य वचनं सकलानां जीवानां भवति हितकरणम् ।
तस्मात्तस्य विराधनया कथं धर्मः कथं नु जीवदया ? ॥] ' जगद्गुरोजिनेन्द्रस्य वचनमागमः सकलानां जीवानां भवति हितकरणम् । तस्मात् तस्य विराधनया कथं धर्मः साधुश्रावकसंबन्धी ? कथं नु केन प्रकारेण जीवदया, तस्या अर्हदुक्त्यैव साध्यत्वात् ? ॥६॥
किरियाइ फुडाडोवं अहियं साहंति आगमविहूणं । मुद्धाण रंजणत्यं सुद्धाण हीलणवाए ॥ १०० ॥ [क्रियायाः स्फुटाटोपमधिकं कथयन्त्यागमविहीनम् ।
मुग्धानां रञ्जनार्थ शुद्धानां हेलनार्थम् ॥] क्रियाया अनुष्ठानस्य स्फुटाटोपमिवाडम्बरमित्यर्थः, अधिक स्वमतिकल्पितं साधयन्ति प्ररूपयन्ति केऽपि, यथा 'पुष्पनैवेद्यादिपूजानिषेधं, विधिनाऽविधिना वा सामायिकादिकरणम् , श्राद्धस्यापि मुण्डितमस्तकत्वं षट्रपदिकादिरक्षायै कार्यम्, इत्यादि स्थापयन्ति । किंमूतम् । आगमविहीनम् , पूष्पपूजायाः श्रीवीरेण कारितत्वात्, नैवे. द्यादि गीतार्थाचीर्णम् ; अविधिकरणं च महादोषाय "जो' जहवायं न कुणइ" इत्यादयुक्तेः; श्राद्धस्य शिरोमुण्डनं दशमप्रतिमाया अर्वाग् न श्रूयते, तत्कृतौ लाघवोत्पत्तेः, इत्याद्यागमबाधितम् । किमर्थम् । मुग्धानां जनानां रञ्जनार्थम् , शुद्धप्ररूपकानां हीलनार्थम् ॥१०॥
जो देइ सुद्धधम्म सो परमप्पा जयम्मि न हु अन्नो । किं कप्पदुमसारसो इयरतरू होइ कइयावि ? ॥ १०१ ॥
१ यो यथावादं न करोति।

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56