Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 33
________________ सहिसयपयरणं । स्थादिगच्छे साधुत्वेन श्राद्धत्वेन वा निष्पन्ना मार्गे विधिरूपे गच्छन्ति तत् 'चुज्जं' चित्रम् ॥३॥ - मिच्छत्तसेवगाणं विग्यसयाइंपि विति नो पावा। विग्घलवम्मिवि पडिए दढधम्माणं पणचंति ॥८॥ [मिथ्यात्वसेवकानां विघ्नशतान्यपि ब्रुवन्ति नो पापाः । विघ्नलवेऽपि पतिते दृढधर्मणां प्रनृत्यन्ति ॥] मिथ्यात्वसेवकानां विघ्नशतान्यपि जायमानानि दृष्ट्वा 'बिति' इति ब्रुवते नैव किश्चिद् धनहान्यादिविघ्नं पापात्मानः। किञ्चिद् विघ्नलवेऽपि पतिते जाते दृढधर्मणां प्रनृत्यन्ति अतिदृष्टचित्ताः सन्त इव ॥४॥ सम्मत्तसंजुयाणं विग्यपि हु होइ उच्छवसरिच्छं । परमुच्छवंपि मिच्छत्तसंजुयं अइमहाविग्धं ॥८५॥ [सम्यक्त्वसंयुतानां विघ्नोऽपि भवत्युत्सवसदृशः। परमोत्सवोऽपि मिथ्यात्वसंयुतोऽतिमहाविघ्नः ॥] ---- सम्यक्त्वसंयुतानी विघ्नः, नपुंसकत्वं प्राकृतत्वात्, प्रायो न भवति, स च विघ्नोऽपि 'हुः' अवधारणे, भवत्युत्सवसदृक्षः, “तवनियमसुट्टियाणं" इत्युक्तेः । परमोत्सवोऽपि मिथ्यात्वयुक्तोऽतिमहाविघ्न एव, विषसंपृक्तपरमानवत् ॥८॥ इंदोवि ताण पणमइ हीलंतो निययरिद्धिवित्थारं । मरणंतेवि हु पत्ते सम्मत्तं जे न छड्डेति ॥ ८६ ॥ [ इन्द्रोऽपि तान् प्रणमति हेलयन् निजर्द्धिविस्तारम् । मरणान्तेऽपि हि प्राप्ते सम्यक्त्वं ये न मुञ्चन्ति ॥] इन्द्रोऽपि तान् प्रणमति हीलयन् निजर्द्धिविस्तारम् । मरणान्तेऽपि, प्रास्तामन्यविघ्ने, 'हुः' निश्चये, प्राप्तं सम्यक्त्वं ये न त्यजन्ति, अरहन्नकवत् ॥६॥ छड्डंति निययजीयं तिणंव मुक्खत्थिणो न उण सम्म । लन्भइ पुणोवि जीयं सम्मत्तं हारियं कत्तो ? ॥ ८७॥ १ तपोनियममुस्थितानाम् ।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56