Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma
View full book text
________________
१६
सट्ठियपयरणं ।
तदेव पूजाप्रमुखं भूतानुग्रहरहितं, मोऽलाक्षणिकः, जीवानुकम्पोज्झितमाशाभङ्गाद् दुःखदा यि । प्रयं भावः - यतीनां हि द्रव्यपूजाया नाधिकारः, ये च द्रव्यपूजाधिकारिणस्ते स्वत एव कायवधप्रवृत्ताः सन्ति । ततस्तदर्थं सापेक्षाः सानुकम्पाः “भूमीपेहणजलकाणणाइजयगाओ होइ न्हाणाई” इत्यादियतनया प्रतिमाङ्गलग्नकुन्ध्वादि निरीक्ष्य तदपसारणादिरूपया च द्रव्यतः कमपि कायवधं कुर्वन्तोऽपि भावतो रागद्वेषरहितत्वाद् भूतानुग्रहवन्त एव ॥ ४५ ॥
कट्ठे करंति अप्पं दमंति दव्वं चयंति धम्मत्थी | इक्क न चयइ उस्सुत्तविलसवं जेण बुडुंति ॥ ४६ ॥ [ कष्टं कुर्वन्त्यात्मानं दमयन्ति द्रव्यं त्यजन्ति धर्मार्थिनः । एकं न त्यजन्त्युत्सूत्रविषलवं येन बुडन्ति ॥ ]
कष्टं लोचभूशयनानुपानत्कत्वतपः प्रमुखं कुर्वन्ति, आत्मानं दमयन्ति, द्रव्यं त्यजन्ति धर्मार्थिनः । परमेकं न त्यजन्त्यज्ञानादुत्सूत्रविषलवं येन ब्रुडन्ति भवाब्धौ ॥ ४६ ॥
सुद्धविहिधम्मरागो वड्ढइ सुद्धाण संगमे सुयणा ! | सोविय असुद्धसंगे निउणाणवि गलइ अणुदियहं ॥४७॥ [ शुद्धविधिधर्मरागो वर्धते शुद्धानां संगमे सुजनाः ! | सोऽपि चाशुद्धसङ्गे निपुणानामपि गलत्यनुदिवसम् ॥ ] शुद्धो विधिः करणप्रकारः स चासौ धर्मश्च तत्र रागो वर्ध शुद्धानां निर्मलाचारवतां संगमे भोः सुजनाः ! । स एव च धर्मरागोशुद्धानां पार्श्वस्थादीनां सङ्गे विधिज्ञानामपि गलत्यनुदिनम् ॥४७॥ जो सेवर सुद्धगुरू असुद्धलोयाण सो महासत्तू ।
तम्हा ताण सयासे बलरहिओ मा वसिज्जासु ॥ ४८ ॥ [ यः सेवते शुद्धगुरूनशुद्ध लोकानां स महाशत्रुः । तस्मात्तेषां सकाशे बलरहितो मा वात्सीः ॥ ]
यो भव्यः सेवते शुद्धगुरून, शुद्धलोकानां मिथ्यात्विनामर्थाल्लि - ङ्गिनां स महाशत्रुरिव । तस्मात् तेषां सकाशे स्वजनबलादिरहितो मा वसेः । ते ह्यबलं तं परिभवेयुरिति ॥४८॥
।
१ भूमीप्रेक्षणजलगालनादियतनातो भवति स्नानादि ।

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56